॥ ॐ श्री गणपतये नमः ॥

१९ सर्गः

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसःआर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः

दुःखार्ता रुदती सीता वेपमाना तपस्विनीचिन्तयन्ती वरारोहा पतिमेव पतिव्रता

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मितानिवर्तय मनो मत्तः स्वजने क्रियतां मनः

मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्अकार्यं मया कार्यमेकपत्न्या विगर्हितम्कुलं संप्राप्तया पुण्यं कुले महति जातया

एवमुक्त्वा तु वैदेही रावणं तं यशस्विनीराक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्

नाहमौपयिकी भार्या परभार्या सती तवसाधु धर्ममवेक्षस्व साधु साधुव्रतं चर

यथा तव तथान्येषां रक्ष्या दारा निशाचरआत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्

अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम्नयन्ति निकृतिप्रज्ञां परदाराः पराभवम्

इह सन्तो वा सन्ति सतो वा नानुवर्तसेवचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः

अकृतात्मानमासाद्य राजानमनये रतम्समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि १०

तथेयं त्वां समासाद्य लङ्का रत्नौघ संकुलाअपराधात्तवैकस्य नचिराद्विनशिष्यति११

स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनःअभिनन्दन्ति भूतानि विनाशे पापकर्मणः१२

एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाःदिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः१३

शक्या लोभयितुं नाहमैश्वर्येण धनेन वाअनन्या राघवेणाहं भास्करेण प्रभा यथा१४

उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्१५

अहमौपयिकी भार्या तस्यैव वसुधापतेःव्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः१६

साधु रावण रामेण मां समानय दुःखिताम्वने वाशितया सार्धं करेण्वेव गजाधिपम्१७

मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सतावधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः१८

वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्त्वद्विधं तु संक्रुद्धो लोकनाथः राघवः१९

रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्शतक्रतुविसृष्टस्य निर्घोषमशनेरिव२०

इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाःइषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः२१

रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततःअसंपातं करिष्यन्ति पतन्तः कङ्कवाससः२२

राक्षसेन्द्रमहासर्पान्स रामगरुडो महान्उद्धरिष्यति वेगेन वैनतेय इवोरगान्२३

अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमःअसुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः२४

जनस्थाने हतस्थाने निहते रक्षसां बलेअशक्तेन त्वया रक्षः कृतमेतदसाधु वै२५

आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोःगोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम२६

हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वयाशक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव२७

तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः२८

क्षिप्रं तव नाथो मे रामः सौमित्रिणा सहतोयमल्पमिवादित्यः प्राणानादास्यते शरैः२९

गिरिं कुबेरस्य गतोऽथ वालयंसभां गतो वा वरुणस्य राज्ञःअसंशयं दाशरथेर्न मोक्ष्यसेमहाद्रुमः कालहतोऽशनेरिव३०

इति श्रीरामायणे सुन्दरकाण्डे नवदशः सर्गः१९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved