॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः

तां परिवृतां दीनां निरानन्दां तपस्विनीम्साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः

मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम्अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि

कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रियेसर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे

नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणःव्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्

स्वधर्मे रक्षसां भीरु सर्वथैष संशयःगमनं वा परस्त्रीणां हरणं संप्रमथ्य वा

एवं चैतदकामां त्वां स्प्रक्ष्यामि मैथिलिकामं कामः शरीरे मे यथाकामं प्रवर्तताम्

देवि नेह भयं कार्यं मयि विश्वसिहि प्रियेप्रणयस्व तत्त्वेन मैवं भूः शोकलालसा

एकवेणी धराशय्या ध्यानं मलिनमम्बरम्अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते

विचित्राणि माल्यानि चन्दनान्यगरूणि विविधानि वासांसि दिव्यान्याभरणानि

महार्हाणि पानानि यानानि शयनानि गीतं नृत्तं वाद्यं लभ मां प्राप्य मैथिलि१०

स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे११

इदं ते चारुसंजातं यौवनं व्यतिवर्ततेयदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव१२

त्वां कृत्वोपरतो मन्ये रूपकर्ता विश्वकृत् हि रूपोपमा त्वन्या तवास्ति शुभदर्शने१३

त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्कः पुमानतिवर्तेत साक्षादपि पितामहः१४

यद्यत्पश्यामि ते गात्रं शीतांशुसदृशाननेतस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते१५

भव मैथिलि भार्या मे मोहमेनं विसर्जयबह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव१६

लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मेतानि ते भीरु सर्वाणि राज्यं चैतदहं ते१७

विजित्य पृथिवीं सर्वां नानानगरमालिनीम्जनकाय प्रदास्यामि तव हेतोर्विलासिनि१८

नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे१९

असकृत्संयुगे भग्ना मया विमृदितध्वजाःअशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः२०

इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा२१

प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वराननेभुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व यथेष्टं प्रयच्छ त्वं पृथिवीं वा धनानि २२

ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव२३

ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मेकिं करिष्यसि रामेण सुभगे चीरवाससा२४

निक्षिप्तविजयो रामो गतश्रीर्वनगोचरःव्रती स्थण्डिलशायी शङ्के जीवति वा वा२५

हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यतेपुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्२६

चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवःहिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव२७

चारुस्मिते चारुदति चारुनेत्रे विलासिनिमनो हरसि मे भीरु सुपर्णः पन्नगं यथा२८

क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्२९

अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताःयावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि३०

मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियःतास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा३१

यानि वैश्रवणे सुभ्रु रत्नानि धनानि तानि लोकांश्च सुश्रोणि मां भुङ्क्ष्व यथासुखम्३२

रामस्तपसा देवि बलेन विक्रमैः धनेन मया तुल्यस्तेजसा यशसापि वा३३

पिब विहर रमस्व भुङ्क्ष्व भोगान्धननिचयं प्रदिशामि मेदिनीं मयि लल ललने यथासुखं त्वंत्वयि समेत्य ललन्तु बान्धवास्ते३४

कुसुमिततरुजालसंततानिभ्रमरयुतानि समुद्रतीरजानिकनकविमलहारभूषिताङ्गीविहर मया सह भीरु काननानि३५

इति श्रीरामायणे सुन्दरकाण्डे अष्टादशः सर्गः१८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved