॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः

तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दितारूपयौवनसंपन्नं भूषणोत्तमभूषितम्

ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्प्रावेपत वरारोहा प्रवाते कदली यथा

ऊरुभ्यामुदरं छाद्य बाहुभ्यां पयोधरौउपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी

दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैःददर्श दीनां दुःखार्तं नावं सन्नामिवार्णवे

असंवृतायामासीनां धरण्यां संशितव्रताम्छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेःमलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम्

समीपं राजसिंहस्य रामस्य विदितात्मनःसंकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः

शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्

वेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिवधूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना

वृत्तशीले कुले जातामाचारवति धार्मिकेपुनः संस्कारमापन्नां जातमिव दुष्कुले

सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव१०

आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिवदीप्तामिव दिशं काले पूजामपहृतामिव११

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिवप्रभामिव तपोध्वस्तामुपक्षीणामिवापगाम्१२

वेदीमिव परामृष्टां शान्तामग्निशिखामिवपौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम्१३

उत्कृष्टपर्णकमलां वित्रासितविहंगमाम्हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव१४

पतिशोकातुरां शुष्कां नदीं विस्रावितामिवपरया मृजया हीनां कृष्णपक्षे निशामिव१५

सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्१६

गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव१७

एकया दीर्घया वेण्या शोभमानामयत्नतःनीलया नीरदापाये वनराज्या महीमिव१८

उपवासेन शोकेन ध्यानेन भयेन परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्१९

आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिवभावेन रघुमुख्यस्य दशग्रीवपराभवम्२०

समीक्षमाणां रुदतीमनिन्दितांसुपक्ष्मताम्रायतशुक्ललोचनाम्अनुव्रतां राममतीव मैथिलींप्रलोभयामास वधाय रावणः२१

इति श्रीरामायणे सुन्दरकाण्डे सप्तदशः सर्गः१७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved