॥ ॐ श्री गणपतये नमः ॥

१६ सर्गः

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाभवत्

षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम्

अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैःप्राबोध्यत महाबाहुर्दशग्रीवो महाबलः

विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान्स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्

भृशं नियुक्तस्तस्यां मदनेन मदोत्कटः तं राक्षसः कामं शशाकात्मनि गूहितुम्

सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्सदामदैश्च विहगैर्विचित्रां परमाद्भुताम्

ईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैःवीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्अशोकवनिकामेव प्राविशत्संततद्रुमाम्

अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत्महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः१०

दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितःबालव्यजनहस्ताश्च तालवृन्तानि चापराः११

काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतःमण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः१२

काचिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनीदक्षिणा दक्षिणेनैव तदा जग्राह पाणिना१३

राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ१४

निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियःअनुजग्मुः पतिं वीरं घनं विद्युल्लता इव१५

ततः काञ्चीनिनादं नूपुराणां निःस्वनम्शुश्राव परमस्त्रीणां कपिर्मारुतात्मजः१६

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः१७

दीपिकाभिरनेकाभिः समन्तादवभासितम्गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः१८

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्समक्षमिव कन्दर्पमपविद्ध शरासनम्१९

मथितामृतफेनाभमरजो वस्त्रमुत्तमम्सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे२०

तं पत्रविटपे लीनः पत्रपुष्पघनावृतःसमीपमुपसंक्रान्तं निध्यातुमुपचक्रमे२१

अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरःरूपयौवनसंपन्ना रावणस्य वरस्त्रियः२२

ताभिः परिवृतो राजा सुरूपाभिर्महायशाःतन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्२३

क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलःतेन विश्रवसः पुत्रः दृष्टो राक्षसाधिपः२४

वृतः परमनारीभिस्ताराभिरिव चन्द्रमाःतं ददर्श महातेजास्तेजोवन्तं महाकपिः२५

रावणोऽयं महाबाहुरिति संचिन्त्य वानरःअवप्लुतो महातेजा हनूमान्मारुतात्मजः२६

तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसापत्रगुह्यान्तरे सक्तो हनूमान्संवृतोऽभवत्२७

तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः२८

इति श्रीरामायणे सुन्दरकाण्डे षोडशः सर्गः१६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved