॥ ॐ श्री गणपतये नमः ॥

१५ सर्गः

ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम्प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्

साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभःचन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्

ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि

दिदृक्षमाणो वैदेहीं हनूमान्मारुतात्मजः ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः

एकाक्षीमेककर्णां कर्णप्रावरणां तथाअकर्णां शङ्कुकर्णां मस्तकोच्छ्वासनासिकाम्

अतिकायोत्तमाङ्गीं तनुदीर्घशिरोधराम्ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्

लम्बकर्णललाटां लम्बोदरपयोधराम्लम्बौष्ठीं चिबुकौष्ठीं लम्बास्यां लम्बजानुकाम्

ह्रस्वां दीर्घां कुब्जां विकटां वामनां तथाकरालां भुग्नवस्त्रां पिङ्गाक्षीं विकृताननाम्

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाःकालायसमहाशूलकूटमुद्गरधारिणीः

वराहमृगशार्दूलमहिषाजशिवा मुखाःगजोष्ट्रहयपादाश्च निखातशिरसोऽपराः१०

एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाःगोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः११

अनासा अतिनासाश्च तिर्यन्नासा विनासिकाःगजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः१२

हस्तिपादा महापादा गोपादाः पादचूलिकाःअतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः१३

अतिमात्रास्य नेत्राश्च दीर्घजिह्वानखास्तथाअजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः१४

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाःशूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः१५

कराला धूम्रकेशीश्च रक्षसीर्विकृताननाःपिबन्तीः सततं पानं सदा मांससुराप्रियाः१६

मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाःता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः१७

स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्१८

लक्षयामास लक्ष्मीवान्हनूमाञ्जनकात्मजाम्निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्१९

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिवचारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्२०

भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम्राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्२१

वियूथां सिंहसंरुद्धां बद्धां गजवधूमिवचन्द्रलेखां पयोदान्ते शारदाभ्रैरिवावृताम्२२

क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्सीतां भर्तृहिते युक्तामयुक्तां रक्षसां वशे२३

अशोकवनिकामध्ये शोकसागरमाप्लुताम्ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्ददर्श हनुमान्देवीं लतामकुसुमामिव२४

सा मलेन दिग्धाङ्गी वपुषा चाप्यलंकृतामृणाली पङ्कदिग्धेव विभाति भाति २५

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्संवृतां मृगशावाक्षीं ददर्श हनुमान्कपिः२६

तां देवीं दीनवदनामदीनां भर्तृतेजसारक्षितां स्वेन शीलेन सीतामसितलोचनाम्२७

तां दृष्ट्वा हनुमान्सीतां मृगशावनिभेक्षणाम्मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः२८

दहन्तीमिव निःश्वासैर्वृक्षान्पल्लवधारिणःसंघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्२९

तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम्३०

प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्हर्षजानि सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्मुमोच हनुमांस्तत्र नमश्चक्रे राघवम्३१

नमस्कृत्वा रामाय लक्ष्मणाय वीर्यवान्सीतादर्शनसंहृष्टो हनूमान्संवृतोऽभवत्३२

इति श्रीरामायणे सुन्दरकाण्डे पञ्चदशः सर्गः१५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved