॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः

वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत

सन्तान कलताभिश्च पादपैरुपशोभिताम्दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्

तां नन्दनसंकाशां मृगपक्षिभिरावृताम्हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम्

काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्बह्वासनकुथोपेतां बहुभूमिगृहायुताम्

सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैःपुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्

प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षतनिष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः

आमूलपुष्पनिचितैरशोकैः शोकनाशनैःपुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्

कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः देशः प्रभया तेषां प्रदीप्त इव सर्वतः

पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथाविवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः

शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाःनीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः१०

नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथाअतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम्११

द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा१२

सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिःनानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः१३

अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम्शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्१४

अशोकवनिकायां तु तस्यां वानरपुंगवः ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम्१५

मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्१६

मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रियाविमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्१७

ततो मलिनसंवीतां राक्षसीभिः समावृताम्उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनःददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्१८

मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्पिनद्धां धूमजालेन शिखामिव विभावसोः१९

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससासपङ्कामनलंकारां विपद्मामिव पद्मिनीम्२०

व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम्ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम्२१

अश्रुपूर्णमुखीं दीनां कृशामननशेन शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्२२

प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव२३

नीलनागाभया वेण्या जघनं गतयैकयासुखार्हां दुःखसंतप्तां व्यसनानामकोदिवाम्२४

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्तर्कयामास सीतेति कारणैरुपपादिभिः२५

ह्रियमाणा तदा तेन रक्षसा कामरूपिणायथारूपा हि दृष्टा वै तथारूपेयमङ्गना२६

पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः२७

तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम्सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा२८

इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिवभूमौ सुतनुमासीनां नियतामिव तापसीम्२९

निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिवशोकजालेन महता विततेन राजतीम्३०

संसक्तां धूमजालेन शिखामिव विभावसोःतां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव३१

विहतामिव श्रद्धामाशां प्रतिहतामिवसोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव३२

अभूतेनापवादेन कीर्तिं निपतितामिवरामोपरोधव्यथितां रक्षोहरणकर्शिताम्३३

अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततःबाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणावदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः३४

मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्३५

तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तुआम्नायानामयोगेन विद्यां प्रशिथिलामिव३६

दुःखेन बुबुधे सीतां हनुमाननलंकृताम्संस्कारेण यथाहीनां वाचमर्थान्तरं गताम्३७

तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम्तर्कयामास सीतेति कारणैरुपपादयन्३८

वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्तान्याभरणजालानि गात्रशोभीन्यलक्षयत्३९

सुकृतौ कर्णवेष्टौ श्वदंष्ट्रौ सुसंस्थितौमणिविद्रुमचित्राणि हस्तेष्वाभरणानि ४०

श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत्४१

तत्र यान्यवहीनानि तान्यहं नोपलक्षयेयान्यस्या नावहीनानि तानीमानि संशयः४२

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः४३

भूषणानि मुख्यानि दृष्टानि धरणीतलेअनयैवापविद्धानि स्वनवन्ति महान्ति ४४

इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम्तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत्४५

इयं कनकवर्णाङ्गी रामस्य महिषी प्रियाप्रनष्टापि सती यस्य मनसो प्रणश्यति४६

इयं सा यत्कृते रामश्चतुर्भिः परितप्यतेकारुण्येनानृशंस्येन शोकेन मदनेन ४७

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतःपत्नी नष्टेति शोकेन प्रियेति मदनेन ४८

अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्रामस्य यथारूपं तस्येयमसितेक्षणा४९

अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्तेनेयं धर्मात्मा मुहूर्तमपि जीवति५०

दुष्करं कुरुते रामो इमां मत्तकाशिनीम्सीतां विना महाबाहुर्मुहूर्तमपि जीवति५१

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवःजगाम मनसा रामं प्रशशंस तं प्रभुम्५२

इति श्रीरामायणे सुन्दरकाण्डे त्रयोदशः सर्गः१३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved