॥ ॐ श्री गणपतये नमः ॥

११ सर्गः

विमानात्तु सुसंक्रम्य प्राकारं हरियूथपःहनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे

संपरिक्रम्य हनुमान्रावणस्य निवेशनान्अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः

भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्

पल्वलानि तटाकानि सरांसि सरितस्तथानद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराःलोडिता वसुधा सर्वा पश्यामि जानकीम्

इह संपातिना सीता रावणस्य निवेशनेआख्याता गृध्रराजेन पश्यामि तामहम्

किं नु सीताथ वैदेही मैथिली जनकात्मजाउपतिष्ठेत विवशा रावणं दुष्टचारिणम्

क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसःबिभ्यतो रामबाणानामन्तरा पतिता भवेत्

अथ वा ह्रियमाणायाः पथि सिद्धनिषेवितेमन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्

रावणस्योरुवेगेन भुजाभ्यां पीडितेन तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया

उपर्युपरि वा नूनं सागरं क्रमतस्तदाविवेष्टमाना पतिता समुद्रे जनकात्मजा१०

आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनःअबन्धुर्भक्षिता सीता रावणेन तपस्विनी११

अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणाअदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति१२

संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता१३

हा राम लक्ष्मणेत्येव हायोध्येति मैथिलीविलप्य बहु वैदेही न्यस्तदेहा भविष्यति१४

अथ वा निहिता मन्ये रावणस्य निवेशनेनूनं लालप्यते मन्दं पञ्जरस्थेव शारिका१५

जनकस्य कुले जाता रामपत्नी सुमध्यमाकथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्१६

विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजारामस्य प्रियभार्यस्य निवेदयितुं क्षमम्१७

निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदनेकथं नु खलु कर्तव्यं विषमं प्रतिभाति मे१८

अस्मिन्नेवंगते कर्ये प्राप्तकालं क्षमं किम्भवेदिति मतिं भूयो हनुमान्प्रविचारयन्१९

यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितःगमिष्यामि ततः को मे पुरुषार्थो भविष्यति२०

ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यतिप्रवेशश्चिव लङ्काया राक्षसानां दर्शनम्२१

किं वा वक्ष्यति सुग्रीवो हरयो समागताःकिष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ२२

गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम्२३

परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम्सीतानिमित्तं दुर्वाक्यं श्रुत्वा भविष्यति२४

तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसंभृशानुरक्तो मेधावी भविष्यति लक्ष्मणः२५

विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यतिभरतं मृतं दृष्ट्वा शत्रुघ्नो भविष्यति२६

पुत्रान्मृतान्समीक्ष्याथ भविष्यन्ति मातरःकौसल्या सुमित्रा कैकेयी संशयः२७

कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपःरामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम्२८

दुर्मना व्यथिता दीना निरानन्दा तपस्विनीपीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्२९

वालिजेन तु दुःखेन पीडिता शोककर्शितापञ्चत्वगमने राज्ञस्तारापि भविष्यति३०

मातापित्रोर्विनाशेन सुग्रीव व्यसनेन कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम्३१

भर्तृजेन तु शोकेन अभिभूता वनौकसःशिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव ३२

सान्त्वेनानुप्रदानेन मानेन यशस्विनालालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः३३

वनेषु शैलेषु निरोधेषु वा पुनःक्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः३४

सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताःशैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु ३५

विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वाउपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः३६

घोरमारोदनं मन्ये गते मयि भविष्यतिइक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्३७

सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना३८

मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौआशया तौ धरिष्येते वनराश्च मनस्विनः३९

हस्तादानो मुखादानो नियतो वृक्षमूलिकःवानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम्४०

सागरानूपजे देशे बहुमूलफलोदकेचितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्४१

उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतःशरीरं भक्षयिष्यन्ति वायसाः श्वापदानि ४२

इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिःसम्यगापः प्रवेक्ष्यामि चेत्पश्यामि जानकीम्४३

सुजातमूला सुभगा कीर्तिमालायशस्विनीप्रभग्ना चिररात्रीयं मम सीतामपश्यतः४४

तापसो वा भविष्यामि नियतो वृक्षमूलिकःनेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्४५

यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम्अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति४६

विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम्तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवति संगमः४७

एवं बहुविधं दुःखं मनसा धारयन्मुहुःनाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः४८

रावणं वा वधिष्यामि दशग्रीवं महाबलम्काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति४९

अथ वैनं समुत्क्षिप्य उपर्युपरि सागरम्रामायोपहरिष्यामि पशुं पशुपतेरिव५०

इति चिन्ता समापन्नः सीतामनधिगम्य ताम्ध्यानशोका परीतात्मा चिन्तयामास वानरः५१

यावत्सीतां पश्यामि रामपत्नीं यशस्विनीम्तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः५२

संपाति वचनाच्चापि रामं यद्यानयाम्यहम्अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान्५३

इहैव नियताहारो वत्स्यामि नियतेन्द्रियः मत्कृते विनश्येयुः सर्वे ते नरवानराः५४

अशोकवनिका चापि महतीयं महाद्रुमाइमामभिगमिष्यामि हीयं विचिता मया५५

वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः५६

जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम्संप्रदास्यामि रामाया यथासिद्धिं तपस्विने५७

मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियःउदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः५८

नमोऽस्तु रामाय सलक्ष्मणायदेव्यै तस्यै जनकात्मजायैनमोऽस्तु रुद्रेन्द्रयमानिलेभ्योनमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः५९

तेभ्यस्तु नमस्कृत्वा सुग्रीवाय मारुतिःदिशः सर्वाः समालोक्य अशोकवनिकां प्रति६०

गत्वा मनसा पूर्वमशोकवनिकां शुभाम्उत्तरं चिन्तयामास वानरो मारुतात्मजः६१

ध्रुवं तु रक्षोबहुला भविष्यति वनाकुलाअशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता६२

रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्भगवानपि सर्वात्मा नातिक्षोभं प्रवायति६३

संक्षिप्तोऽयं मयात्मा रामार्थे रावणस्य सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह६४

ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मेसिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत्६५

वरुणः पाशहस्तश्च सोमादित्यै तथैव अश्विनौ महात्मानौ मरुतः सर्व एव ६६

सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुःदास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः६७

तदुन्नसं पाण्डुरदन्तमव्रणंशुचिस्मितं पद्मपलाशलोचनम्द्रक्ष्ये तदार्यावदनं कदा न्वहंप्रसन्नताराधिपतुल्यदर्शनम्६८

क्षुद्रेण पापेन नृशंसकर्मणासुदारुणालांकृतवेषधारिणाबलाभिभूता अबला तपस्विनीकथं नु मे दृष्टपथेऽद्य सा भवेत्६९

इति श्रीरामायणे सुन्दरकाण्डे एकादशः सर्गः११


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved