॥ ॐ श्री गणपतये नमः ॥

१० सर्गः

तस्य मध्ये भवनस्य वानरोलतागृहांश्चित्रगृहान्निशागृहान्जगाम सीतां प्रति दर्शनोत्सुको चैव तां पश्यति चारुदर्शनाम्

चिन्तयामास ततो महाकपिःप्रियामपश्यन्रघुनन्दनस्य ताम्ध्रुवं नु सीता म्रियते यथा मेविचिन्वतो दर्शनमेति मैथिली

सा राक्षसानां प्रवरेण बालास्वशीलसंरक्षण तत्परा सतीअनेन नूनं प्रतिदुष्टकर्मणाहता भवेदार्यपथे परे स्थिता

विरूपरूपा विकृता विवर्चसोमहानना दीर्घविरूपदर्शनाःसमीक्ष्य सा राक्षसराजयोषितोभयाद्विनष्टा जनकेश्वरात्मजा

सीतामदृष्ट्वा ह्यनवाप्य पौरुषंविहृत्य कालं सह वानरैश्चिरम् मेऽस्ति सुग्रीवसमीपगा गतिःसुतीक्ष्णदण्डो बलवांश्च वानरः

दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः सीता दृश्यते साध्वी वृथा जातो मम श्रमः

किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताःगत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने

किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सःगतं पारं समुद्रस्य वानराश्च समागताः

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्भूयस्तावद्विचेष्यामि यत्र विचयः कृतः१०

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकःकरोति सफलं जन्तोः कर्म यच्च करोति सः११

तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम्अदृष्टांश्च विचेष्यामि देशान्रावणपालितान्१२

आपानशालाविचितास्तथा पुष्पगृहाणि चित्रशालाश्च विचिता भूयः क्रीडागृहाणि १३

निष्कुटान्तररथ्याश्च विमानानि सर्वशःइति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे१४

भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपिउत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्वचित्१५

अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन्प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपिसर्वमप्यवकाशं विचचार महाकपिः१६

चतुरङ्गुलमात्रोऽपि नावकाशः विद्यतेरावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः१७

प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाःश्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम्१८

राक्षस्यो विविधाकारा विरूपा विकृतास्तथादृष्टा हनूमता तत्र तु सा जनकात्मजा१९

रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियःदृष्टा हनूमता तत्र तु राघवनन्दिनी२०

नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाःदृष्टा हनूमता तत्र तु सीता सुमध्यमा२१

प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताःदृष्टा हनूमता तत्र सा जनकनन्दिनी२२

सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियःविषसाद महाबाहुर्हनूमान्मारुतात्मजः२३

उद्योगं वानरेन्द्राणं प्लवनं सागरस्य व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत्२४

अवतीर्य विमानाच्च हनूमान्मारुतात्मजःचिन्तामुपजगामाथ शोकोपहतचेतनः२५

इति श्रीरामायणे सुन्दरकाण्डे दशमः सर्गः१०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved