॥ ॐ श्री गणपतये नमः ॥

सर्गः

अवधूय तां बुद्धिं बभूवावस्थितस्तदाजगाम चापरां चिन्तां सीतां प्रति महाकपिः

रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी भोक्तुं नाप्यलंकर्तुं पानमुपसेवितुम्

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपिअन्येयमिति निश्चित्य पानभूमौ चचार सः

क्रीडितेनापराः क्लान्ता गीतेन तथा पराःनृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा

मुरजेषु मृदङ्गेषु पीठिकासु संस्थिताःतथास्तरणमुख्य्येषु संविष्टाश्चापराः स्त्रियः

अङ्गनानां सहस्रेण भूषितेन विभूषणैःरूपसंलापशीलेन युक्तगीतार्थभाषिणा

देशकालाभियुक्तेन युक्तवाक्याभिधायिनारताभिरतसंसुप्तं ददर्श हरियूथपः

तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरःगोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः

राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्करेणुभिर्यथारण्यं परिकीर्णो महाद्विपः

सर्वकामैरुपेतां पानभूमिं महात्मनःददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे१०

मृगाणां महिषाणां वराहाणां भागशःतत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः११

रौक्मेषु विशलेषु भाजनेष्वर्धभक्षितान्ददर्श कपिशार्दूल मयूरान्कुक्कुटांस्तथा१२

वराहवार्ध्राणसकान्दधिसौवर्चलायुतान्शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत१३

कृकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान्महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान्लेख्यमुच्चावचं पेयं भोज्यानि विविधानि १४

तथाम्ललवणोत्तंसैर्विविधै रागषाडवैःहार नूपुरकेयूरैरपविद्धैर्महाधनैः१५

पानभाजनविक्षिप्तैः फलैश्च विविधैरपिकृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्१६

तत्र तत्र विन्यस्तैः सुश्लिष्टैः शयनासनैःपानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते१७

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैःमांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्१८

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपिशर्करासवमाध्वीकाः पुष्पासवफलासवाःवासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक्१९

संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैःहिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपिजाम्बूनदमयैश्चान्यैः करकैरभिसंवृता२०

राजतेषु कुम्भेषु जाम्बूनदमयेषु पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श २१

सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि राजतानि पूर्णानि भाजनानि महाकपिः२२

क्वचिदर्धावशेषाणि क्वचित्पीतानि सर्वशःक्वचिन्नैव प्रपीतानि पानानि ददर्श २३

क्वचिद्भक्ष्यांश्च विविधान्क्वचित्पानानि भागशःक्वचिदन्नावशेषाणि पश्यन्वै विचचार २४

क्वचित्प्रभिन्नैः करकैः क्वचिदालोडितैर्घटैःक्वचित्संपृक्तमाल्यानि जलानि फलानि २५

शयनान्यत्र नारीणां शून्यानि बहुधा पुनःपरस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः२६

काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य उपगम्याबला सुप्ता निद्राबलपराजिता२७

तासामुच्छ्वासवातेन वस्त्रं माल्यं गात्रजम्नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्२८

चन्दनस्य शीतस्य शीधोर्मधुरसस्य विविधस्य माल्यस्य पुष्पस्य विविधस्य २९

बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन्स्नानानां चन्दनानां धूपानां चैव मूर्छितःप्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा३०

श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाःकाश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये३१

तासां निद्रावशत्वाच्च मदनेन विमूर्छितम्पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि३२

एवं सर्वमशेषेण रावणान्तःपुरं कपिःददर्श सुमहातेजा ददर्श जानकीम्३३

निरीक्षमाणश्च ततस्ताः स्त्रियः महाकपिःजगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः३४

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्इदं खलु ममात्यर्थं धर्मलोपं करिष्यति३५

हि मे परदाराणां दृष्टिर्विषयवर्तिनीअयं चात्र मया दृष्टः परदारपरिग्रहः३६

तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनःनिश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी३७

कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः तु मे मनसः किंचिद्वैकृत्यमुपपद्यते३८

मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्ततेशुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्३९

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्स्त्रियो हि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे४०

यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम्४१

तदिदं मार्गितं तावच्छुद्धेन मनसा मयारावणान्तःपुरं सरं दृश्यते जानकी४२

देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्अवेक्षमाणो हनुमान्नैवापश्यत जानकीम्४३

तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियःअपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे४४

इति श्रीरामायणे सुन्दरकाण्डे नवमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved