॥ ॐ श्री गणपतये नमः ॥

सर्गः

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्अवेक्षमाणो हनुमान्ददर्श शयनासनम्

तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम्ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम्

बालव्यजनहस्ताभिर्वीज्यमानं समन्ततःगन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्

परमास्तरणास्तीर्णमाविकाजिनसंवृतम्दामभिर्वरमाल्यानां समन्तादुपशोभितम्

तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम्लोहिताक्षं महाबाहुं महारजतवाससं

लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिनासंध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम्

वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्

पीत्वाप्युपरतं चापि ददर्श महाकपिःभास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम्

निःश्वसन्तं यथा नागं रावणं वानरोत्तमःआसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत्१०

अथारोहणमासाद्य वेदिकान्तरमाश्रितःसुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः११

शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत्१२

काञ्चनाङ्गदनद्धौ ददर्श महात्मनःविक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ१३

ऐरावतविषाणाग्रैरापीडितकृतव्रणौवज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ१४

पीनौ समसुजातांसौ संगतौ बलसंयुतौसुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ१५

संहतौ परिघाकारौ वृत्तौ करिकरोपमौविक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ१६

शशक्षतजकल्पेन सुशीतेन सुगन्धिनाचन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ१७

उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौयक्षपन्नगगन्धर्वदेवदानवराविणौ१८

ददर्श कपिस्तस्य बाहू शयनसंस्थितौमन्दरस्यान्तरे सुप्तौ महार्ही रुषिताविव१९

ताभ्यां परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपःशुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः२०

चूतपुंनागसुरभिर्बकुलोत्तमसंयुतःमृष्टान्नरससंयुक्तः पानगन्धपुरःसरः२१

तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान्शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम्२२

मुक्तामणिविचित्रेण काञ्चनेन विराजतामुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्२३

रक्तचन्दनदिग्धेन तथा हारेण शोभितापीनायतविशालेन वक्षसाभिविराजितम्२४

पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्महार्हेण सुसंवीतं पीतेनोत्तमवाससा२५

माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत्गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम्२६

चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम्प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव२७

पादमूलगताश्चापि ददर्श सुमहात्मनःपत्नीः प्रियभार्यस्य तस्य रक्षःपतेर्गृहे२८

शशिप्रकाशवदना वरकुण्डलभूषिताःअम्लानमाल्याभरणा ददर्श हरियूथपः२९

नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाःवराभरणधारिण्यो निषन्ना ददृशे कपिः३०

वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम्ददर्श तापनीयानि कुण्डलान्यङ्गदानि ३१

तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैःविरराज विमानं तन्नभस्तारागणैरिव३२

मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितःतेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः३३

काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशतेमहानदीप्रकीर्णेव नलिनी पोतमाश्रिता३४

अन्या कक्षगतेनैव मड्डुकेनासितेक्षणाप्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला३५

पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनीचिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी३६

काचिदंशं परिष्वज्य सुप्ता कमललोचनानिद्रावशमनुप्राप्ता सहकान्तेव भामिनी३७

अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैःमृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना३८

भुजपार्श्वान्तरस्थेन कक्षगेण कृशोदरीपणवेन सहानिन्द्या सुप्ता मदकृतश्रमा३९

डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमाप्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी४०

काचिदाडम्बरं नारी भुजसंभोगपीडितम्कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता४१

कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनीवसन्ते पुष्पशबला मालेव परिमार्जिता४२

पाणिभ्यां कुचौ काचित्सुवर्णकलशोपमौउपगूह्याबला सुप्ता निद्राबलपराजिता४३

अन्या कमलपत्राक्षी पूर्णेन्दुसदृशाननाअन्यामालिङ्ग्य सुश्रोणी प्रसुप्ता मदविह्वला४४

आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियःनिपीड्य कुचैः सुप्ताः कामिन्यः कामुकानिव४५

तासामेकान्तविन्यस्ते शयानां शयने शुभेददर्श रूपसंपन्नामपरां कपिः स्त्रियम्४६

मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्विभूषयन्तीमिव स्वश्रिया भवनोत्तमम्४७

गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम्कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्४८

तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजःतर्कयामास सीतेति रूपयौवनसंपदाहर्षेण महता युक्तो ननन्द हरियूथपः४९

आस्फोटयामास चुचुम्ब पुच्छंननन्द चिक्रीड जगौ जगामस्तम्भानरोहन्निपपात भूमौनिदर्शयन्स्वां प्रकृतिं कपीनाम्५०

इति श्रीरामायणे सुन्दरकाण्डे अष्टमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved