॥ ॐ श्री गणपतये नमः ॥

सर्गः

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम्ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः

अर्धयोजनविस्तीर्णमायतं योजनं हि तत्भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्

मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्सर्वतः परिचक्राम हनूमानरिसूदनः

चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः

राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्

तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम्वायुवेगसमाधूतं पन्नगैरिव सागरम्

या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहनेसा रावणगृहे सर्वा नित्यमेवानपायिनी

या राज्ञः कुबेरस्य यमस्य वरुणस्य तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम्बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः

ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणाविमानं पुष्पकं नाम सर्वरत्नविभूषितम्१०

परेण तपसा लेभे यत्कुबेरः पितामहात्कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः११

ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैःसुकृतैराचितं स्तम्भैः प्रदीप्तमिव श्रिया१२

मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्कूटागारैः शुभाकारैः सर्वतः समलंकृतम्१३

ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणाहेमसोपानसंयुक्तं चारुप्रवरवेदिकम्१४

जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपिइन्द्रनीलमहानीलमणिप्रवरवेदिकम्विमानं पुष्पकं दिव्यमारुरोह महाकपिः१५

तत्रस्थः तदा गन्धं पानभक्ष्यान्नसंभवम्दिव्यं संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम्१६

गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्इत एहीत्युवाचेव तत्र यत्र रावणः१७

ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम्रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम्१८

मणिसोपानविकृतां हेमजालविराजिताम्स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्१९

मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपिविभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्२०

समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैःस्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव२१

महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कयापृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम्२२

नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम्२३

धूम्रामगरुधूपेन विमलां हंसपाण्डुराम्चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम्२४

मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम्तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव२५

इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैःतर्पयामास मातेव तदा रावणपालिता२६

स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत्सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः२७

प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान्धूर्तानिव महाधूर्तैर्देवनेन पराजितान्२८

दीपानां प्रकाशेन तेजसा रावणस्य अर्चिर्भिर्भूषणानां प्रदीप्तेत्यभ्यमन्यत२९

ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम्सहस्रं वरनारीणां नानावेषविभूषितम्३०

परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम्क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा३१

तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम्निःशब्दहंसभ्रमरं यथा पद्मवनं महत्३२

तासां संवृतदन्तानि मीलिताक्षाणि मारुतिःअपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम्३३

प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षयेपुनःसंवृतपत्राणि रात्राविव बभुस्तदा३४

इमानि मुखपद्मानि नियतं मत्तषट्पदाःअम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः३५

इति वामन्यत श्रीमानुपपत्त्या महाकपिःमेने हि गुणतस्तानि समानि सलिलोद्भवैः३६

सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिताशारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता३७

ताभिः परिवृतः शुशुभे राक्षसाधिपःयथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः३८

याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताःइमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा३९

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्४०

व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाःपानव्यायामकालेषु निद्रापहृतचेतसः४१

व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराःपार्श्वे गलितहाराश्च काश्चित्परमयोषितः४२

मुखा हारवृताश्चान्याः काश्चित्प्रस्रस्तवाससःव्याविद्धरशना दामाः किशोर्य इव वाहिताः४३

सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजःगजेन्द्रमृदिताः फुल्ला लता इव महावने४४

चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाःहंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्४५

अपरासां वैदूर्याः कादम्बा इव पक्षिणःहेमसूत्राणि चान्यासां चक्रवाका इवाभवन्४६

हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताःआपगा इव ता रेजुर्जघनैः पुलिनैरिव४७

किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाःभावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः४८

मृदुष्वङ्गेषु कासांचित्कुचाग्रेषु संस्थिताःबभूवुर्भूषणानीव शुभा भूषणराजयः४९

अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताःउपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः५०

ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाःनानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे५१

ववल्गुश्चात्र कासांचित्कुण्डलानि शुभार्चिषाम्मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम्५२

शर्करासवगन्धः प्रकृत्या सुरभिः सुखःतासां वदननिःश्वासः सिषेवे रावणं तदा५३

रावणाननशङ्काश्च काश्चिद्रावणयोषितःमुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः५४

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियःअस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा५५

बाहूनुपनिधायान्याः पारिहार्य विभूषिताःअंशुकानि रम्याणि प्रमदास्तत्र शिश्यिरे५६

अन्या वक्षसि चान्यस्यास्तस्याः काचित्पुनर्भुजम्अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ५७

ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताःपरस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः५८

अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाःएकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः५९

अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सामालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा६०

लतानां माधवे मासि फुल्लानां वायुसेवनात्अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्६१

व्यतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम्आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्६२

उचितेष्वपि सुव्यक्तं तासां योषितां तदाविवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्६३

रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाःज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव६४

राजर्षिपितृदैत्यानां गन्धर्वाणां योषितःरक्षसां चाभवन्कन्यास्तस्य कामवशं गताः६५

तत्र काचित्प्रमदा प्रसह्यवीर्योपपन्नेन गुणेन लब्धा चान्यकामापि चान्यपूर्वाविना वरार्हां जनकात्मजां तु६६

चाकुलीना हीनरूपानादक्षिणा नानुपचार युक्ताभार्याभवत्तस्य हीनसत्त्वा चापि कान्तस्य कामनीया६७

बभूव बुद्धिस्तु हरीश्वरस्ययदीदृशी राघवधर्मपत्नीइमा यथा राक्षसराजभार्याःसुजातमस्येति हि साधुबुद्धेः६८

पुनश्च सोऽचिन्तयदार्तरूपोध्रुवं विशिष्टा गुणतो हि सीताअथायमस्यां कृतवान्महात्मालङ्केश्वरः कष्टमनार्यकर्म६९

इति श्रीरामायणे सुन्दरकाण्डे सप्तमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved