स निकामं विनामेषु विचरन्कामरूपधृक्।विचचार कपिर्लङ्कां लाघवेन समन्वितः॥ १
आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम्।प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्॥ २
रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम्।समीक्षमाणो भवनं चकाशे कपिकुञ्जरः॥ ३
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः।विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्॥ ४
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः।उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः॥ ५
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः।घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः॥ ६
बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम्।महारथसमावासं महारथमहासनम्॥ ७
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः।विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः॥ ८
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्।मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः॥ ९
मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम्।वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम्॥ १०
तद्राजगुणसंपन्नं मुख्यैश्च वरचन्दनैः।भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम्॥ ११
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा।समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम्॥ १२
महात्मानो महद्वेश्म महारत्नपरिच्छदम्।महाजनसमाकीर्णं ददर्श स महाकपिः॥ १३
विराजमानं वपुषा गजाश्वरथसंकुलम्।लङ्काभरणमित्येव सोऽमन्यत महाकपिः॥ १४
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः।वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः॥ १५
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्॥ १६
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्।विभीषणस्य च तथा पुप्लुवे स महाकपिः॥ १७
महोदरस्य च तथा विरूपाक्षस्य चैव हि।विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च।वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः॥ १८
शुकस्य च महावेगः सारणस्य च धीमतः।तथा चेन्द्रजितो वेश्म जगाम हरियूथपः॥ १९
जम्बुमालेः सुमालेश्च जगाम हरियूथपः।रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च॥ २०
धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः।विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च॥ २१
शुकनाभस्य वक्रस्य शठस्य विकटस्य च।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥ २२
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः।विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च॥ २३
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि।क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः॥ २४
तेषु तेषु महार्हेषु भवनेषु महायशाः।तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः॥ २५
सर्वेषां समतिक्रम्य भवनानि समन्ततः।आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम्॥ २६
रावणस्योपशायिन्यो ददर्श हरिसत्तमः।विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः।शूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः॥ २७
ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे॥ २८
रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान्।कुलीनान्रूपसंपन्नान्गजान्परगजारुजान्॥ २९
निष्ठितान्गजशिखायामैरावतसमान्युधि।निहन्तॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः॥ ३०
क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन्।मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः॥ ३१
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः।हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः॥ ३२
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने।शिबिका विविधाकाराः स कपिर्मारुतात्मजः॥ ३३
लतागृहाणि चित्राणि चित्रशालागृहाणि च।क्रीडागृहाणि चान्यानि दारुपर्वतकानपि॥ ३४
कामस्य गृहकं रम्यं दिवागृहकमेव च।ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने॥ ३५
स मन्दरतलप्रख्यं मयूरस्थानसंकुलम्।ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्॥ ३६
अनन्तरत्ननिचयं निधिजालं समन्ततः।धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव॥ ३७
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च।विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः॥ ३८
जाम्बूनदमयान्येव शयनान्यासनानि च।भाजनानि च शुभ्राणि ददर्श हरियूथपः॥ ३९
मध्वासवकृतक्लेदं मणिभाजनसंकुलम्।मनोरममसंबाधं कुबेरभवनं यथा॥ ४०
नूपुराणां च घोषेण काञ्चीनां निनदेन च।मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम्॥ ४१
प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्।सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम्॥ ४२
इति श्रीरामायणे सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५