ततः स मध्यं गतमंशुमन्तंज्योत्स्नावितानं महदुद्वमन्तम्।ददर्श धीमान्दिवि भानुमन्तंगोष्ठे वृषं मत्तमिव भ्रमन्तम्॥ १
लोकस्य पापानि विनाशयन्तंमहोदधिं चापि समेधयन्तम्।भूतानि सर्वाणि विराजयन्तंददर्श शीतांशुमथाभियान्तम्॥ २
या भाति लक्ष्मीर्भुवि मन्दरस्थातथा प्रदोषेषु च सागरस्था।तथैव तोयेषु च पुष्करस्थारराज सा चारुनिशाकरस्था॥ ३
हंसो यथा राजतपञ्जुरस्थःसिंहो यथा मन्दरकन्दरस्थः।वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाम्बरस्थः॥ ४
स्थितः ककुद्मानिव तीक्ष्णशृङ्गोमहाचलः श्वेत इवोच्चशृङ्गः।हस्तीव जाम्बूनदबद्धशृङ्गोविभाति चन्द्रः परिपूर्णशृङ्गः॥ ५
प्रकाशचन्द्रोदयनष्टदोषःप्रवृद्धरक्षः पिशिताशदोषः।रामाभिरामेरितचित्तदोषःस्वर्गप्रकाशो भगवान्प्रदोषः॥ ६
तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताःस्वपन्ति नार्यः पतिभिः सुवृत्ताः।नक्तंचराश्चापि तथा प्रवृत्ताविहर्तुमत्यद्भुतरौद्रवृत्ताः॥ ७
मत्तप्रमत्तानि समाकुलानिरथाश्वभद्रासनसंकुलानि।वीरश्रिया चापि समाकुलानिददर्श धीमान्स कपिः कुलानि॥ ८
परस्परं चाधिकमाक्षिपन्तिभुजांश्च पीनानधिविक्षिपन्ति।मत्तप्रलापानधिविक्षिपन्तिमत्तानि चान्योन्यमधिक्षिपन्ति॥ ९
रक्षांसि वक्षांसि च विक्षिपन्तिगात्राणि कान्तासु च विक्षिपन्ति।ददर्श कान्ताश्च समालपन्तितथापरास्तत्र पुनः स्वपन्ति॥ १०
महागजैश्चापि तथा नदद्भिःसूपूजितैश्चापि तथा सुसद्भिः।रराज वीरैश्च विनिःश्वसद्भिर्ह्रदो भुजङ्गैरिव निःश्वसद्भिः॥ ११
बुद्धिप्रधानान्रुचिराभिधानान्संश्रद्दधानाञ्जगतः प्रधानान्।नानाविधानान्रुचिराभिधानान्ददर्श तस्यां पुरि यातुधानान्॥ १२
ननन्द दृष्ट्वा स च तान्सुरूपान्नानागुणानात्मगुणानुरूपान्।विद्योतमानान्स च तान्सुरूपान्ददर्श कांश्चिच्च पुनर्विरूपान्॥ १३
ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः।प्रियेषु पानेषु च सक्तभावाददर्श तारा इव सुप्रभावाः॥ १४
श्रिया ज्वलन्तीस्त्रपयोपगूढानिशीथकाले रमणोपगूढाः।ददर्श काश्चित्प्रमदोपगूढायथा विहंगाः कुसुमोपगूडाः॥ १५
अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः।भर्तुः प्रिया धर्मपरा निविष्टाददर्श धीमान्मनदाभिविष्टाः॥ १६
अप्रावृताः काञ्चनराजिवर्णाःकाश्चित्परार्ध्यास्तपनीयवर्णाः।पुनश्च काश्चिच्छशलक्ष्मवर्णाःकान्तप्रहीणा रुचिराङ्गवर्णाः॥ १७
ततः प्रियान्प्राप्य मनोऽभिरामान्सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः।गृहेषु हृष्टाः परमाभिरामाहरिप्रवीरः स ददर्श रामाः॥ १८
चन्द्रप्रकाशाश्च हि वक्त्रमालावक्राक्षिपक्ष्माश्च सुनेत्रमालाः।विभूषणानां च ददर्श मालाःशतह्रदानामिव चारुमालाः॥ १९
न त्वेव सीतां परमाभिजातांपथि स्थिते राजकुले प्रजाताम्।लतां प्रफुल्लामिव साधुजातांददर्श तन्वीं मनसाभिजाताम्॥ २०
सनातने वर्त्मनि संनिविष्टांरामेक्षणीं तां मदनाभिविष्टाम्।भर्तुर्मनः श्रीमदनुप्रविष्टांस्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्॥ २१
उष्णार्दितां सानुसृतास्रकण्ठींपुरा वरार्होत्तमनिष्ककण्ठीम्।सुजातपक्ष्मामभिरक्तकण्ठींवने प्रवृत्तामिव नीलकण्ठीम्॥ २२
अव्यक्तलेखामिव चन्द्रलेखांपांसुप्रदिग्धामिव हेमलेखाम्।क्षतप्ररूढामिव बाणलेखांवायुप्रभिन्नामिव मेघलेखाम्॥ २३
सीतामपश्यन्मनुजेश्वरस्यरामस्य पत्नीं वदतां वरस्य।बभूव दुःखाभिहतश्चिरस्यप्लवंगमो मन्द इवाचिरस्य॥ २४
इति श्रीरामायणे सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४