॥ ॐ श्री गणपतये नमः ॥

सर्गः

लम्बशिखरे लम्बे लम्बतोयदसंनिभेसत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरःरम्यकाननतोयाढ्यां पुरीं रावणपालिताम्

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्सागरोपमनिर्घोषां सागरानिलसेविताम्

सुपुष्टबलसंगुप्तां यथैव विटपावतीम्चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्

भुजगाचरितां गुप्तां शुभां भोगवतीमिवतां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्

चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम्शातकुम्भेन महता प्राकारेणाभिसंवृताम्

किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतःजाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः

मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैःतप्तहाटकनिर्यूहै राजतामलपाण्डुरैः

वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिःचारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः१०

क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैःतूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्११

वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततःखमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः१२

तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम्अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान्१३

नेयमन्येन नगरी शक्या धर्षयितुं बलात्रक्षिता रावणबलैरुद्यतायुधधारिभिः१४

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेःप्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि१५

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणःऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्१६

समीक्ष्य तु महाबाहो राघवस्य पराक्रमम्लक्ष्मणस्य विक्रान्तमभवत्प्रीतिमान्कपिः१७

तां रत्नवसनोपेतां कोष्ठागारावतंसकाम्यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्१८

तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैःनगरीं राक्षसेन्द्रस्य ददर्श महाकपिः१९

प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः महापथमास्थाय मुक्तापुष्पविराजितम्२०

हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैःवज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैःगृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः२१

प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैःसिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैःवर्धमानगृहैश्चापि सर्वतः सुविभाषितैः२२

तां चित्रमाल्याभरणां कपिराजहितंकरःराघवार्थं चरञ्श्रीमान्ददर्श ननन्द २३

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम्स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव२४

शुश्राव काञ्चीनिनादं नूपुराणां निःस्वनम्सोपाननिनदांश्चैव भवनेषु महात्मनम्आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः२५

स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सःरावणस्तवसंयुक्तान्गर्जतो राक्षसानपि२६

राजमार्गं समावृत्य स्थितं रक्षोबलं महत्ददर्श मध्यमे गुल्मे राक्षसस्य चरान्बहून्२७

दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससःदर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा२८

कूटमुद्गरपाणींश्च दण्डायुधधरानपिएकाक्षानेककर्णांश्च चलल्लम्बपयोधरान्२९

करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथाधन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान्परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्३०

नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान्विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः३१

शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणःक्षेपणीपाशहस्तांश्च ददर्श महाकपिः३२

स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्३३

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिःप्राकारावृतमत्यन्तं ददर्श महाकपिः३४

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा३५

रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैःवारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः३६

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिःराक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः३७

इति श्रीरामायणे सुन्दरकाण्डे तृतीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved