॥ ॐ श्री गणपतये नमः ॥

सर्गः

सागरमनाधृष्यमतिक्रम्य महाबलःत्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा

योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमःअनिश्वसन्कपिस्तत्र ग्लानिमधिगच्छति

शतान्यहं योजनानां क्रमेयं सुबहून्यपिकिं पुनः सागरस्यान्तं संख्यातं शतयोजनम्

तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमःजगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम्

शाद्वलानि नीलानि गन्धवन्ति वनानि गण्डवन्ति मध्येन जगाम नगवन्ति

शैलांश्च तरुसंछन्नान्वनराजीश्च पुष्पिताःअभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः

तस्मिन्नचले तिष्ठन्वनान्युपवनानि नगाग्रे तां लङ्कां ददर्श पवनात्मजः

सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि

प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथाअसनान्कोविदारांश्च करवीरांश्च पुष्पितान्१०

पुष्पभारनिबद्धांश्च तथा मुकुलितानपिपादपान्विहगाकीर्णान्पवनाधूतमस्तकान्११

हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताःआक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान्१२

संततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैःउद्यानानि रम्याणि ददर्श कपिकुञ्जरः१३

समासाद्य लक्ष्मीवाँल्लङ्कां रावणपालिताम्परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्१४

सीतापहरणार्थेन रावणेन सुरक्षिताम्समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः१५

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्अट्टालकशताकीर्णां पताकाध्वजमालिनीम्१६

तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैःददर्श हनुमाँल्लङ्कां दिवि देवपुरीमिव१७

गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैःददर्श कपिः श्रीमान्पुरमाकाशगं यथा१८

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणाप्लवमानामिवाकाशे ददर्श हनुमान्पुरीम्१९

संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिवअचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा२०

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिःरक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि२१

वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम्शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्२२

द्वारमुत्तरमासाद्य चिन्तयामास वानरःकैलासशिखरप्रख्यमालिखन्तमिवाम्बरम्ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः२३

तस्याश्च महतीं गुप्तिं सागरं निरीक्ष्य सःरावणं रिपुं घोरं चिन्तयामास वानरः२४

आगत्यापीह हरयो भविष्यन्ति निरर्थकाः हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि२५

इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्प्राप्यापि महाबाहुः किं करिष्यति राघवः२६

अवकाशो सान्त्वस्य राक्षसेष्वभिगम्यते दानस्य भेदस्य नैव युद्धस्य दृश्यते२७

चतुर्णामेव हि गतिर्वानराणां महात्मनाम्वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः२८

यावज्जानामि वैदेहीं यदि जीवति वा वातत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्२९

ततः चिन्तयामास मुहूर्तं कपिकुञ्जरःगिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः३०

अनेन रूपेण मया शक्या रक्षसां पुरीप्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः३१

उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाःवञ्चनीया मया सर्वे जानकीं परिमार्गिता३२

लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मयाप्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत्३३

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैःहनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः३४

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना३५

विनश्येत्कथं कार्यं रामस्य विदितात्मनःएकामेकश्च पश्येयं रहिते जनकात्मजाम्३६

भूताश्चार्थो विपद्यन्ते देशकालविरोधिताःविक्लवं दूतमासाद्य तमः सूर्योदये यथा३७

अर्थानर्थान्तरे बुद्धिर्निश्चितापि शोभतेघातयन्ति हि कार्याणि दूताः पण्डितमानिनः३८

विनश्येत्कथं कार्यं वैक्लव्यं कथं भवेत्लङ्घनं समुद्रस्य कथं नु वृथा भवेत्३९

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनःभवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः४०

हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैःअपि राक्षसरूपेण किमुतान्येन केनचित्४१

वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम्४२

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतःविनाशमुपयास्यामि भर्तुरर्थश्च हीयते४३

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतःलङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये४४

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्४५

इति संचिन्त्य हनुमान्सूर्यस्यास्तमयं कपिःआचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकःपृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः४६

प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्प्रविवेश पुरीं रम्यां सुविभक्तमहापथम्४७

प्रासादमालाविततां स्तम्भैः काञ्चनराजतैःशातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम्४८

सप्तभौमाष्टभौमैश्च ददर्श महापुरीम्तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः४९

वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैःतलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्५०

काञ्चनानि विचित्राणि तोरणानि रक्षसाम्लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम्५१

अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिःआसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः५२

पाण्डुरोद्विद्धविमानमालिनींमहार्हजाम्बूनदजालतोरणाम्यशस्विनां रावणबाहुपालितांक्षपाचरैर्भीमबलैः समावृताम्५३

चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन्ज्योत्स्नावितानेन वितत्य लोकमुत्तिष्ठते नैकसहस्ररश्मिः५४

शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम्ददर्श चन्द्रं कपिप्रवीरःपोप्लूयमानं सरसीव हंसं५५

इति श्रीरामायणे सुन्दरकाण्डे द्वितीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved