॥ ॐ श्री गणपतये नमः ॥

७१ सर्गः

दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणालक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः

चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्

दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्विश्वस्तमृगशार्दूलो नानाविहगसेवितः

सप्तानां समुद्राणामेषु तीर्थेषु लक्ष्मणउपस्पृष्टं विधिवत्पितरश्चापि तर्पिताः

प्रनष्टमशुभं यत्तत्कल्याणं समुपस्थितम्तेन त्वेतत्प्रहृष्टं मे मनो लक्ष्मण संप्रति

हृदये हि नरव्याघ्र शुभमाविर्भविष्यतितदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्

ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशतेयस्मिन्वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतःनित्यं वालिभयात्त्रस्तश्चतुर्भिः सह वानरैः

अभित्वरे तं द्रष्टुं सुग्रीवं वानरर्षभम्तदधीनं हि मे सौम्य सीतायाः परिमार्गणम्

इति ब्रुवाणं तं रामं सौमित्रिरिदमब्रवीत्गच्छावस्त्वरितं तत्र ममापि त्वरते मनः

आश्रमात्तु ततस्तस्मान्निष्क्रम्य विशां पतिःआजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः१०

समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीचकैःएतैश्चान्यैश्च विविधैर्नादितं तद्वनं महत्११

रामो विधिवान्वृक्षान्सरांसि विविधानि पश्यन्कामाभिसंतप्तो जगाम परमं ह्रदम्१२

तामासाद्य वै रामो दूरादुदकवाहिनीम्मतङ्गसरसं नाम ह्रदं समवगाहत१३

तु शोकसमाविष्टो रामो दशरथात्मजःविवेश नलिनीं पम्पां पङ्कजैश्च समावृताम्१४

तिलकाशोकपुंनागबकुलोद्दाल काशिनीम्रम्योपवनसंबाधां पद्मसंपीडितोदकाम्१५

स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम्मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम्१६

सखीभिरिव युक्ताभिर्लताभिरनुवेष्टिताम्किंनरोरगगन्धर्वयक्षराक्षससेविताम्नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्१७

पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैःनीलां कुवलयोद्धातैर्बहुवर्णां कुथामिव१८

अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्१९

तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सहविललाप तेजस्वी कामाद्दशरथात्मजः२०

तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथापुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः२१

मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथाअशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैःअन्यैश्च विविधैर्वृक्षैः प्रमदेवोपशोभिताम्२२

अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितःऋश्यमूक इति ख्यातश्चित्रपुष्पितकाननः२३

हरिरृक्षरजो नाम्नः पुत्रस्तस्य महात्मनःअध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः२४

सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभइत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम्२५

ततो महद्वर्त्म दूरसंक्रमंक्रमेण गत्वा प्रविलोकयन्वनम्ददर्श पम्पां शुभदर्श काननामनेकनानाविधपक्षिसंकुलाम्२६

इति श्रीरामायणे अरण्यकाण्डे एकसप्ततितमः सर्गः७१

समाप्तं अरण्यकाण्डम्


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved