॥ ॐ श्री गणपतये नमः ॥

६९ सर्गः

निदर्शयित्वा रामाय सीतायाः प्रतिपादनेवाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्

एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाःप्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः

जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाःअश्वत्थाः कर्णिकाराश्च चूताश्चान्ये पादपाः

तानारुह्याथ वा भूमौ पातयित्वा तान्बलात्फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः

चङ्क्रमन्तौ वरान्देशाञ्शैलाच्छैलं वनाद्वनम्ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः

अशर्करामविभ्रंशां समतीर्थमशैवलाम्राम संजातवालूकां कमलोत्पलशोभिताम्

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघववल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः

नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाः शुभाःघृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः

रोहितान्वक्रतुण्डांश्च नलमीनांश्च राघवपम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान्

निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति१०

भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पसंचयेपद्मगन्धि शिवं वारि सुखशीतमनामयम्११

उद्धृत्य तदाक्लिष्टं रूप्यस्फटिकसंनिभम्अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति१२

स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणःअपां लोभादुपावृत्तान्वृषभानिव नर्दतःरूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम१३

सायाह्ने विचरन्राम विटपी माल्यधारिणःशीतोदकं पम्पायां दृष्ट्वा शोकं विहास्यसि१४

सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्उत्पलानि फुल्लानि पङ्कजानि राघव१५

तानि कश्चिन्माल्यानि तत्रारोपयिता नरःमतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहितः१६

तेषां भाराभितप्तानां वन्यमाहरतां गुरोःये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः१७

तानि माल्यानि जातानि मुनीनां तपसा तदास्वेदबिन्दुसमुत्थानि विनश्यन्ति राघव१८

तेषामद्यापि तत्रैव दृश्यते परिचारिणीश्रमणी शबरी नाम काकुत्स्थ चिरजीविनी१९

त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति२०

ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि२१

तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम्ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्२२

तस्मिन्नन्दनसंकाशे देवारण्योपमे वनेनानाविहगसंकीर्णे रंस्यसे राम निर्वृतः२३

ऋष्यमूकस्तु पम्पायाः पुरस्तात्पुष्पितद्रुमःसुदुःखारोहणो नाम शिशुनागाभिरक्षितःउदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः२४

शयानः पुरुषो राम तस्य शैलस्य मूर्धनियत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति२५

त्वेनं विषमाचारः पापकर्माधिरोहतितत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः२६

ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान्क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्२७

सिक्ता रुधिरधाराभिः संहत्य परमद्विपाःप्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः२८

ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम्निवृत्ताः संविगाहन्ते वनानि वनगोचराः२९

राम तस्य तु शैलस्य महती शोभते गुहाशिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्३०

तस्या गुहायाः प्राग्द्वारे महाञ्शीतोदको ह्रदःबहुमूलफलो रम्यो नानानगसमावृतः३१

तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैःकदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते३२

कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौस्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्३३

तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौप्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिकात्३४

गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीच्च सःसुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा३५

तत्कबन्धः प्रतिपद्य रूपंवृतः श्रिया भास्करतुल्यदेहःनिदर्शयन्राममवेक्ष्य खस्थःसख्यं कुरुष्वेति तदाभ्युवाच३६

इति श्रीरामायणे अरण्यकाण्डे एकोनसप्ततितमः सर्गः६९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved