॥ ॐ श्री गणपतये नमः ॥

६८ सर्गः

एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौगिरिप्रदरमासाद्य पावकं विससर्जतुः

लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततःचितामादीपयामास सा प्रजज्वाल सर्वतः

तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्मेदसा पच्यमानस्य मन्दं दहति पावक

विधूय चितामाशु विधूमोऽग्निरिवोत्थितःअरजे वाससी विभ्रन्मालां दिव्यां महाबलः

ततश्चिताया वेगेन भास्वरो विरजाम्बरःउत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः

विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करेप्रभया महातेजा दिशो दश विराजयन्

सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्शृणु राघव तत्त्वेन यथा सीमामवाप्स्यसि

राम षड्युक्तयो लोके याभिः सर्वं विमृश्यतेपरिमृष्टो दशान्तेन दशाभागेन सेव्यते

दशाभागगतो हीनस्त्वं राम सहलक्ष्मणःयत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्

तदवश्यं त्वया कार्यः सुहृत्सुहृदां वरअकृत्वा हि ते सिद्धिमहं पश्यामि चिन्तयन्१०

श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरःभ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना११

ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभितेनिवसत्यात्मवान्वीरश्चतुर्भिः सह वानरैः१२

वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघवअद्रोहाय समागम्य दीप्यमाने विभावसौ१३

ते सोऽवमन्तव्यः सुग्रीवो वानराधिपःकृतज्ञः कामरूपी सहायार्थी वीर्यवान्१४

शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति१५

ऋक्षरजसः पुत्रः पम्पामटति शङ्कितःभास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः१६

संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम्कुरु राघव सत्येन वयस्यं वनचारिणम्१७

हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरःनरमांसाशिनां लोके नैपुण्यादधिगच्छति१८

तस्याविदितं लोके किंचिदस्ति हि राघवयावत्सूर्यः प्रतपति सहस्रांशुररिंदम१९

नदीर्विपुलाञ्शैलान्गिरिदुर्गाणि कन्दरान्अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति२०

वानरांश्च महाकायान्प्रेषयिष्यति राघवदिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्२१

मेरुशृङ्गाग्रगतामनिन्दितांप्रविश्य पातालतलेऽपि वाश्रिताम्प्लवंगमानां प्रवरस्तव प्रियांनिहत्य रक्षांसि पुनः प्रदास्यति२२

इति श्रीरामायणे अरण्यकाण्डे अष्टषष्टितमः सर्गः६८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved