तं तथा शोकसंतप्तं विलपन्तमनाथवत्।मोहेन महताविष्टं परिद्यूनमचेतनम्॥ १
ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः।रामं संबोधयामास चरणौ चाभिपीडयन्॥ २
महता तपसा राम महता चापि कर्मणा।राज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः॥ ३
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः।राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्॥ ४
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे।प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति॥ ५
दुःखितो हि भवाँल्लोकांस्तेजसा यदि धक्ष्यते।आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्॥ ६
लोकस्वभाव एवैष ययातिर्नहुषात्मजः।गतः शक्रेण सालोक्यमनयस्तं समस्पृशत्॥ ७
महर्षयो वसिष्ठस्तु यः पितुर्नः पुरोहितः।अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्॥ ८
या चेयं जगतो माता देवी लोकनमस्कृता।अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव॥ ९
यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम्।आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ॥ १०
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ।न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः॥ ११
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ।श्रूयेते नरशार्दूल न त्वं व्यथितुमर्हसि॥ १२
नष्टायामपि वैदेह्यां हृतायामपि चानघ।शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा॥ १३
त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः।सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः॥ १४
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय।बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे॥ १५
अदृष्टगुणदोषाणामधृतानां च कर्मणाम्।नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते॥ १६
मामेव हि पुरा वीर त्वमेव बहुषोऽन्वशाः।अनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः॥ १७
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया।शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्यहम्॥ १८
दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम्।इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे॥ १९
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ।तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि॥ २०
इति श्रीरामायणे अरण्यकाण्डे द्विषष्टितमः सर्गः ॥ ६२