स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्।शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्।अपि गोदावरीं सीता पद्मान्यानयितुं गता॥ १
एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि।नदीं गोदावरीं रम्यां जगाम लघुविक्रमः॥ २
तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्।नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे॥ ३
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी।न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा॥ ४
लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः।रामः समभिचक्राम स्वयं गोदावरीं नदीम्॥ ५
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्॥ ६
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि।न तां शशंसू रामाय तथा गोदावरी नदी॥ ७
ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति।न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता॥ ८
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः।ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम्॥ ९
निराशस्तु तया नद्या सीताया दर्शने कृतः।उवाच रामः सौमित्रिं सीतादर्शनकर्शितः॥ १०
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः।मातरं चैव वैदेह्या विना तामहमप्रियम्॥ ११
या मे राज्यविहीनस्य वने वन्येन जीवतः।सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता॥ १२
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः।मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः॥ १३
गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम्।सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते॥ १४
एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ।वसुंधरायां पतितं पुष्पमार्गमपश्यताम्॥ १५
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले।उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः॥ १६
अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण।अपिनद्धानि वैदेह्या मया दत्तानि कानने॥ १७
एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्।क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा॥ १८
तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत।यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम्॥ १९
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि।असेव्यः सततं चैव निस्तृणद्रुमपल्लवः॥ २०
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण।यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्॥ २१
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा।ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्॥ २२
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च।संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्॥ २३
पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः।भूषणानां हि सौमित्रे माल्यानि विविधानि च॥ २४
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः।आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्॥ २५
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः।भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥ २६
तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः।बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह॥ २७
मुक्तामणिचितं चेदं तपनीयविभूषितम्।धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः॥ २८
तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्।विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्॥ २९
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्।भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम्॥ ३०
काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः।भीमरूपा महाकायाः कस्य वा निहता रणे॥ ३१
दीप्तपावकसंकाशो द्युतिमान्समरध्वजः।अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः॥ ३२
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः।कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः॥ ३३
वैरं शतगुणं पश्य ममेदं जीवितान्तकम्।सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः॥ ३४
हृता मृता वा सीता हि भक्षिता वा तपस्विनी।न धर्मस्त्रायते सीतां ह्रियमाणां महावने॥ ३५
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण।के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः॥ ३६
कर्तारमपि लोकानां शूरं करुणवेदिनम्।अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण॥ ३७
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः॥ ३८
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण।अद्यैव सर्वभूतानां रक्षसामभवाय च।संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः॥ ३९
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः।किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥ ४०
ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण।निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ ४१
संनिरुद्धग्रहगणमावारितनिशाकरम्।विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्॥ ४२
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्।ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ ४३
न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः।अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्॥ ४४
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण।मम चापगुणान्मुक्तैर्बाणजालैर्निरन्तरम्॥ ४५
अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्।समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण॥ ४६
आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः।करिष्ये मैथिलीहेतोरपिशाचमराक्षसं॥ ४७
मम रोषप्रयुक्तानां सायकानां बलं सुराः।द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम्॥ ४८
नैव देवा न दैतेया न पिशाचा न राक्षसाः।भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते॥ ४९
देवदानवयक्षाणां लोका ये रक्षसामपि।बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः।निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्य सायकैः॥ ५०
यथा जरा यथा मृत्युर्यथाकालो यथाविधिः।नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण।तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्॥ ५१
पुरेव मे चारुदतीमनिन्दितांदिशन्ति सीतां यदि नाद्य मैथिलीम्।सदेवगन्धर्वमनुष्य पन्नगंजगत्सशैलं परिवर्तयाम्यहम्॥ ५२
इति श्रीरामायणे अरण्यकाण्डे षष्टितमः सर्गः ॥ ६०