॥ ॐ श्री गणपतये नमः ॥

६० सर्गः

दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्अपि गोदावरीं सीता पद्मान्यानयितुं गता

एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हिनदीं गोदावरीं रम्यां जगाम लघुविक्रमः

तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्नैनां पश्यामि तीर्थेषु क्रोशतो शृणोति मे

कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी हि तं वेद्मि वै राम यत्र सा तनुमध्यमा

लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितःरामः समभिचक्राम स्वयं गोदावरीं नदीम्

तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्

भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि तां शशंसू रामाय तथा गोदावरी नदी

ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति साभ्यवदत्सीतां पृष्टा रामेण शोचिता

रावणस्य तद्रूपं कर्माणि दुरात्मनःध्यात्वा भयात्तु वैदेहीं सा नदी शशंस ताम्

निराशस्तु तया नद्या सीताया दर्शने कृतःउवाच रामः सौमित्रिं सीतादर्शनकर्शितः१०

किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचःमातरं चैव वैदेह्या विना तामहमप्रियम्११

या मे राज्यविहीनस्य वने वन्येन जीवतःसर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता१२

ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतःमन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः१३

गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम्सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते१४

एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौवसुंधरायां पतितं पुष्पमार्गमपश्यताम्१५

तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतलेउवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः१६

अभिजानामि पुष्पाणि तानीमामीह लक्ष्मणअपिनद्धानि वैदेह्या मया दत्तानि कानने१७

एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा१८

तां हेमवर्णां हेमाभां सीतां दर्शय पर्वतयावत्सानूनि सर्वाणि ते विध्वंसयाम्यहम्१९

मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसिअसेव्यः सततं चैव निस्तृणद्रुमपल्लवः२०

इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मणयदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्२१

एवं रुषितो रामो दिधक्षन्निव चक्षुषाददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्२२

समीक्ष्य परिक्रान्तं सीताया राक्षसस्य संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्२३

पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवःभूषणानां हि सौमित्रे माल्यानि विविधानि २४

तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिःआवृतं पश्य सौमित्रे सर्वतो धरणीतलम्२५

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिःभित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति२६

तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोःबभूव युद्धं सौमित्रे घोरं राक्षसयोरिह२७

मुक्तामणिचितं चेदं तपनीयविभूषितम्धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः२८

तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्२९

छत्रं शतशलाकं दिव्यमाल्योपशोभितम्भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम्३०

काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराःभीमरूपा महाकायाः कस्य वा निहता रणे३१

दीप्तपावकसंकाशो द्युतिमान्समरध्वजःअपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः३२

रथाक्षमात्रा विशिखास्तपनीयविभूषणाःकस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः३३

वैरं शतगुणं पश्य ममेदं जीवितान्तकम्सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः३४

हृता मृता वा सीता हि भक्षिता वा तपस्विनी धर्मस्त्रायते सीतां ह्रियमाणां महावने३५

भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मणके हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः३६

कर्तारमपि लोकानां शूरं करुणवेदिनम्अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण३७

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः३८

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मणअद्यैव सर्वभूतानां रक्षसामभवाय संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः३९

नैव यक्षा गन्धर्वा पिशाचा राक्षसाःकिंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण४०

ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मणनिःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्४१

संनिरुद्धग्रहगणमावारितनिशाकरम्विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्४२

विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्४३

तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराःअस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्४४

नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मणमम चापगुणान्मुक्तैर्बाणजालैर्निरन्तरम्४५

अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण४६

आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैःकरिष्ये मैथिलीहेतोरपिशाचमराक्षसं४७

मम रोषप्रयुक्तानां सायकानां बलं सुराःद्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम्४८

नैव देवा दैतेया पिशाचा राक्षसाःभविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते४९

देवदानवयक्षाणां लोका ये रक्षसामपिबहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताःनिर्मर्यादानिमाँल्लोकान्करिष्याम्यद्य सायकैः५०

यथा जरा यथा मृत्युर्यथाकालो यथाविधिःनित्यं प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मणतथाहं क्रोधसंयुक्तो निवार्योऽस्म्यसंशयम्५१

पुरेव मे चारुदतीमनिन्दितांदिशन्ति सीतां यदि नाद्य मैथिलीम्सदेवगन्धर्वमनुष्य पन्नगंजगत्सशैलं परिवर्तयाम्यहम्५२

इति श्रीरामायणे अरण्यकाण्डे षष्टितमः सर्गः६०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved