॥ ॐ श्री गणपतये नमः ॥

५७ सर्गः

अथाश्रमादुपावृत्तमन्तरा रघुनन्दनःपरिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः

तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम्यदा सा तव विश्वासाद्वने विहरिता मया

दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मणशङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः

स्फुरते नयनं सव्यं बाहुश्च हृदयं मेदृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि

एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणःभूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्

स्वयं कामकारेण तां त्यक्त्वाहमिहागतःप्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः

आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्

सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिलीगच्छ गच्छेति मामाह रुदन्ती भयविह्वला

प्रचोद्यमानेन मया गच्छेति बहुशस्तयाप्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम्

तत्पश्याम्यहं रक्षो यदस्य भयमावहेत्निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम्१०

विगर्हितं नीचं कथमार्योऽभिधास्यतित्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि११

किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति भवत्या व्यथा कार्या कुनारीजनसेविता१२

अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका चास्ति त्रिषु लोकेषु पुमान्यो राघवं रणेजातो वा जायमानो वा संयुगे यः पराजयेत्१३

एवमुक्ता तु वैदेही परिमोहितचेतनाउवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः१४

भावो मयि तवात्यर्थं पाप एव निवेशितःविनष्टे भ्रातरि प्राप्ते त्वं मामवाप्स्यसि१५

संकेताद्भरतेन त्वं रामं समनुगच्छसिक्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे१६

रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसिराघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे१७

एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनःक्रोधात्प्रस्फुरमाणौष्ठ आश्रमादभिनिर्गतः१८

एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितःअब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः१९

जानन्नपि समर्थं मां रक्षसां विनिवारणेअनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान्२०

हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम्क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः२१

सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितःक्रोधस्य वशमागम्य नाकरोः शासनं मम२२

असौ हि राक्षसः शेते शरेणाभिहतो मयामृगरूपेण येनाहमाश्रमादपवादितः२३

विकृष्य चापं परिधाय सायकंसलील बाणेन ताडितो मयामार्गीं तनुं त्यज्य विक्लवस्वरोबभूव केयूरधरः राक्षसः२४

शराहतेनैव तदार्तया गिरास्वरं ममालम्ब्य सुदूरसंश्रवम्उदाहृतं तद्वचनं सुदारुणंत्वमागतो येन विहाय मैथिलीम्२५

इति श्रीरामायणे अरण्यकाण्डे सप्तपञ्चाशः सर्गः५७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved