॥ ॐ श्री गणपतये नमः ॥

५५ सर्गः

राक्षसं मृगरूपेण चरन्तं कामरूपिणम्निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत

तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्क्रूरस्वरोऽथ गोमायुर्विननादास्य पृष्ठतः

तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्चिन्तयामास गोमायोः स्वरेण परिशङ्कितः

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथास्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना

मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि

सौमित्रिः स्वरं श्रुत्वा तां हित्वाथ मैथिलीम्तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधःकाञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्

दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतःहा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्यजहार

अपि स्वस्ति भवेद्द्वाभ्यां रहिताभ्यां मया वनेजनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैःनिमित्तानि घोराणि दृश्यन्तेऽद्य बहूनि

इत्येवं चिन्तयन्रामः श्रुत्वा गोमायुनिःस्वनम्आत्मनश्चापनयनं मृगरूपेण रक्षसाआजगाम जनस्थानं राघवः परिशङ्कितः१०

तं दीनमानसं दीनमासेदुर्मृगपक्षिणःसव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्११

तानि दृष्ट्वा निमित्तानि महाघोराणि राघवःततो लक्षणमायान्तं ददर्श विगतप्रभम्१२

ततोऽविदूरे रामेण समीयाय लक्ष्मणःविषण्णः विषण्णेन दुःखितो दुःखभागिना१३

संजगर्हेऽथ तं भ्राता जेष्ठो लक्ष्मणमागतम्विहाय सीतां विजने वने राक्षससेविते१४

गृहीत्वा करं सव्यं लक्ष्मणं रघुनन्दनःउवाच मधुरोदर्कमिदं परुषमार्तवत्१५

अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम्सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति१६

मेऽस्ति संशयो वीर सर्वथा जनकात्मजाविनष्टा भक्षिता वाप राक्षसैर्वनचारिभिः१७

अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मेअपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे१८

इदं हि रक्षोमृगसंनिकाशंप्रलोभ्य मां दूरमनुप्रयातम्हतं कथंचिन्महता श्रमेण राक्षसोऽभून्म्रियमाण एव१९

मनश्च मे दीनमिहाप्रहृष्टंचक्षुश्च सव्यं कुरुते विकारम्असंशयं लक्ष्मण नास्ति सीताहृता मृता वा पथि वर्तते वा२०

इति श्रीरामायणे अरण्यकाण्डे पञ्चपञ्चाशः सर्गः५५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved