॥ ॐ श्री गणपतये नमः ॥

५३ सर्गः

संदिश्य राक्षसान्घोरान्रावणोऽष्टौ महाबलान्आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत

चिन्तयानो वैदेहीं कामबाणसमर्पितःप्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्

प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपःअपश्यद्राक्षसीमध्ये सीतां शोकपरायणम्

अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम्वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे

मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्अधोमुखमुखीं दीनामभ्येत्य निशाचरः

तां तु शोकवशां दीनामवशां राक्षसाधिपः बलाद्दर्शयामास गृहं देवगृहोपमम्

हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम्नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्

काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैस्तथावज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः

दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्सोपानं काञ्चनं चित्रमारुरोह तया सह

दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाःहेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः१०

सुधामणिविचित्राणि भूमिभागानि सर्वशःदशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्११

दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताःरावणो दर्शयामास सीतां शोकपरायणाम्१२

दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम्उवाच वाक्यं पापात्मा रावणो जनकात्मजाम्१३

दशराक्षसकोट्यश्च द्वाविंशतिरथापराःवर्जयित्वा जरा वृद्धान्बालांश्च रजनीचरान्१४

तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम्सहस्रमेकमेकस्य मम कार्यपुरःसरम्१५

यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्जीवितं विशालाक्षि त्वं मे प्राणैर्गरीयसी१६

बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहःतासां त्वमीश्वरी सीते मम भार्या भव प्रिये१७

साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो ममभजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि१८

परिक्षिप्ता समुद्रेण लङ्केयं शतयोजनानेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः१९

देवेषु यक्षेषु गन्धर्वेषु नर्षिषुअहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्२०

राज्यभ्रष्टेन दीनेन तापसेन गतायुषाकिं करिष्यसि रामेण मानुषेणाल्पतेजसा२१

भजस्व सीते मामेव भर्ताहं सदृशस्तवयौवनं ह्यध्रुवं भीरु रमस्वेह मया सह२२

दर्शने मा कृथा बुद्धिं राघवस्य वराननेकास्य शक्तिरिहागन्तुमपि सीते मनोरथैः२३

शक्यो वायुराकाशे पाशैर्बद्धं महाजवःदीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम्२४

त्रयाणामपि लोकानां तं पश्यामि शोभनेविक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम्२५

लङ्कायां सुमहद्राज्यमिदं त्वमनुपालयअभिषेकोदकक्लिन्ना तुष्टा रमयस्व माम्२६

दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि२७

इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलिभूषणानि मुख्यानि तानि सेव मया सह२८

पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मेविमानं रमणीयं तद्विमानं मनोजवम्२९

तत्र सीते मया सार्धं विहरस्व यथासुखम्वदनं पद्मसंकाशं विमलं चारुदर्शनम्३०

शोकार्तं तु वरारोहे भ्राजति वराननेअलं व्रीडेन वैदेहि धर्मलोप कृतेन ते३१

आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यतिएतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ३२

प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि तेनेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः३३

चापि रावणः कांचिन्मूर्ध्ना स्त्रीं प्रणमेत एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम्३४

कृतान्तवशमापन्नो ममेयमिति मन्यते३५

इति श्रीरामायणे अरण्यकाण्डे त्रिपञ्चाशः सर्गः५३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved