॥ ॐ श्री गणपतये नमः ॥

५१ सर्गः

खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजादुःखिता परमोद्विग्ना भये महति वर्तिनी

रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्रुदती करुणं सीता ह्रियमाणेदमब्रवीत्

व्यपत्रपसे नीच कर्मणानेन रावणज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे

त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छताममापवाहितो भर्ता मृगरूपेण माययायो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः

परमं खलु ते वीर्यं दृश्यते राक्षसाधमविश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया

ईदृशं गर्हितं कर्म कथं कृत्वा लज्जसेस्त्रियाश्च हरणं नीच रहिते परस्य

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः

धिक्ते शौर्यं सत्त्वं यत्त्वया कथितं तदाकुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम्

किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसिमुहूर्तमपि तिष्ठस्व जीवन्प्रतियास्यसि

हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोःससैन्योऽपि समर्तःस्त्वं मुहूर्तमपि जीवितुम्१०

त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचनवने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः११

साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावणमत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्ममविधास्यति विनाशाय त्वं मां यदि मुञ्चसि१२

येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसिव्यवसायः ते नीच भविष्यति निरर्थकः१३

ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम्१४

नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसेमृत्युकाले यथा मर्त्यो विपरीतानि सेवते१५

मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचतेपश्यामीव हि कण्ठे त्वां कालपाशावपाशितम्१६

यथा चास्मिन्भयस्थाने बिभेषे दशाननव्यक्तं हिरण्मयान्हि त्वं संपश्यसि महीरुहान्१७

नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम्खड्गपत्रवनं चैव भीमं पश्यसि रावण१८

तप्तकाञ्चनपुष्पां वैदूर्यप्रवरच्छदाम्द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्१९

हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनःधारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः२०

बद्धस्त्वं कालपाशेन दुर्निवारेण रावणक्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः२१

निमेषान्तरमात्रेण विना भ्रातरमाहवेराक्षसा निहता येन सहस्राणि चतुर्दश२२

कथं राघवो वीरः सर्वास्त्रकुशलो बली त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्२३

एतच्चान्यच्च परुषं वैदेही रावणाङ्कगाभयशोकसमाविष्टा करुणं विललाप २४

तथा भृशार्तां बहु चैव भाषिणींविललाप पूर्वं करुणं भामिनीम्जहार पापस्तरुणीं विवेष्टतींनृपात्मजामागतगात्रवेपथुम्२५

इति श्रीरामायणे अरण्यकाण्डे एकपञ्चाशः सर्गः५१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved