॥ ॐ श्री गणपतये नमः ॥

५० सर्गः

तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपःददर्श गृध्रं पतितं समीपे राघवाश्रमात्

सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्गृध्रराजं विनिहतं विललाप सुदुःखिता

निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम्अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते

नूनं राम जानासि महद्व्यसनमात्मजःधावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः

त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गनासुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके

तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्अभ्यधावत वैदेहीं रावणो राक्षसाधिपः

तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः

क्रोशन्तीं राम रामेति रामेण रहितां वनेजीवितान्ताय केशेषु जग्राहान्तकसंनिभः

प्रधर्षितायां वैदेह्यां बभूव सचराचरम्जगत्सर्वममर्यादं तमसान्धेन संवृतम्

दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषाकृतं कार्यमिति श्रीमान्व्याजहार पितामहः१०

प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयःदृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः११

तु तां राम रामेति रुदन्तीं लक्ष्मणेति जगामाकाशमादाय रावणो राक्षसाधिपः१२

तप्ताभरणसर्वाङ्गी पीतकौशेयवासनीरराज राजपुत्री तु विद्युत्सौदामनी यथा१३

उद्धूतेन वस्त्रेण तस्याः पीतेन रावणःअधिकं परिबभ्राज गिरिर्दीप इवाग्निना१४

तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्१५

तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्बभौ चादित्यरागेण ताम्रमभ्रमिवातपे१६

तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् रराज विना रामं विनालमिव पङ्कजम्१७

बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितःसुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम्१८

रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम्सुनासं चारुताम्रौष्ठमाकाषे हाटकप्रभम्१९

राक्षसेन्द्रसमाधूतं तस्यास्तद्वचनं शुभम्शुशुभे विना रामं दिवा चन्द्र इवोदितः२०

सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता२१

सा पद्मगौरी हेमाभा रावणं जनकात्मजाविद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा२२

तस्या भूषणघोषेण वैदेह्या राक्षसाधिपःबभूव विमलो नीलः सघोष इव तोयदः२३

उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततःसीताया ह्रियमाणायाः पपात धरणीतले२४

सा तु रावणवेगेन पुष्पवृष्टिः समन्ततःसमाधूता दशग्रीवं पुनरेवाभ्यवर्तत२५

अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्नक्षत्रमालाविमला मेरुं नगमिवोत्तमम्२६

चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्विद्युन्मण्डलसंकाशं पपात मधुरस्वनम्२७

तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्प्राशोभयत वैदेही गजं कष्येव काञ्चनी२८

तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसाजहाराकाशमाविश्य सीतां वैश्रवणानुजः२९

तस्यास्तान्यग्निवर्णानि भूषणानि महीतलेसघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात्३०

तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिःवैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता३१

उत्पात वाताभिहता नानाद्विज गणायुताःमा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः३२

नलिन्यो ध्वस्तकमलास्त्रस्तमीनजले चराःसखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्३३

समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाःअन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः३४

जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवःसीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः३५

ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरःप्रविध्वस्तप्रभः श्रीमानासीत्पाण्डुरमण्डलः३६

नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसतायत्र रामस्य वैदेहीं भार्यां हरति रावणः३७

इति सर्वाणि भूतानि गणशः पर्यदेवयन्वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः३८

उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाःसुप्रवेपितगात्राश्च बभूवुर्वनदेवताः३९

विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्४०

अवेक्षमाणां बहुषो वैदेहीं धरणीतलम् तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्जहारात्मविनाशाय दशग्रीवो मनस्विनाम्४१

ततस्तु सा चारुदती शुचिस्मिताविनाकृता बन्धुजनेन मैथिलीअपश्यती राघवलक्ष्मणावुभौविवर्णवक्त्रा भयभारपीडिता४२

इति श्रीरामायणे अरण्यकाण्डे पञ्चाशः सर्गः५०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved