॥ ॐ श्री गणपतये नमः ॥

४८ सर्गः

तं शब्दमवसुप्तस्य जटायुरथ शुश्रुवेनिरैक्षद्रावणं क्षिप्रं वैदेहीं ददर्श सः

ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमःवनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम्

दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयःजटायुर्नाम नाम्नाहं गृध्रराजो महाबलः

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमःलोकानां हिते युक्तो रामो दशरथात्मजः

तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनीसीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि

कथं राजा स्थितो धर्मे परदारान्परामृशेत्रक्षणीया विशेषेण राजदारा महाबलःनिवर्तय मतिं नीचां परदाराभिमर्शनम्

तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात्

अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम्व्यवस्यन्त्यनु राजानं धर्मं पौरस्त्यनन्दन

राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिःधर्मः शुभं वा पापं वा राजमूलं प्रवर्तते

पापस्वभावश्चपलः कथं त्वं रक्षसां वरऐश्वर्यमभिसंप्राप्तो विमानमिव दुष्कृती१०

कामस्वभावो यो यस्य शक्यः प्रमार्जितुम् हि दुष्टात्मनामार्य मा वसत्यालये चिरम्११

विषये वा पुरे वा ते यदा रामो महाबलःनापराध्यति धर्मात्मा कथं तस्यापराध्यसि१२

यदि शूर्पणखाहेतोर्जनस्थानगतः खरःअतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा१३

अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमःयस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि१४

क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषादहेद्दहन भूतेन वृत्रमिन्द्राशनिर्यथा१५

सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसेग्रीवायां प्रतिमुक्तं कालपाशं पश्यसि१६

भारः सौम्य भर्तव्यो यो नरं नावसादयेत्तदन्नमुपभोक्तव्यं जीर्यते यदनामयम्१७

यत्कृत्वा भवेद्धर्मो कीर्तिर्न यशो भुविशरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत्१८

षष्टिवर्षसहस्राणि मम जातस्य रावणपितृपैतामहं राज्यं यथावदनुतिष्ठतः१९

वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरीतथाप्यादाय वैदेहीं कुशली गमिष्यसि२०

शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतःहेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव२१

युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावणशयिष्यसे हतो भूमौ यथापूर्वं खरस्तथा२२

असकृत्संयुगे येन निहता दैत्यदानवाःनचिराच्चीरवासास्त्वां रामो युधि वधिष्यति२३

किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौक्षिप्रं त्वं नश्यसे नीच तयोर्भीतो संशयः२४

हि मे जीवमानस्य नयिष्यसि शुभामिमाम्सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम्२५

अवश्यं तु मया कार्यं प्रियं तस्य महात्मनःजीवितेनापि रामस्य तथा दशरथस्य २६

तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावणयुद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचरवृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात्२७

इति श्रीरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः४८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved