॥ ॐ श्री गणपतये नमः ॥

४७ सर्गः

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्हस्ते हस्तं समाहत्य चकार सुमहद्वपुः

मैथिलीं पुनर्वाक्यं बभाषे ततो भृशम्नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितःआपिबेयं समुद्रं मृत्युं हन्यां रणे स्थितः

अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम्

एवमुक्तवतस्तस्य रावणस्य शिखिप्रभेक्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः

सद्यः सौम्यं परित्यज्य भिक्षुरूपं रावणःस्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः

संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलःदशास्यः कार्मुकी बाणी बभूव क्षणदाचरः

परिव्राजकच्छद्म महाकायो विहाय तत्प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः

संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभःरक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्

तामसितकेशान्तां भास्करस्य प्रभामिववसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्१०

त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसिमामाश्रय वरारोहे तवाहं सदृशः पतिः११

मां भजस्व चिराय त्वमहं श्लाघ्यस्तव प्रियःनैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम्त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्१२

राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि१३

यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम्अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः१४

इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्जग्राह रावणः सीतां बुधः खे रोहिणीमिव१५

वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सःऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना१६

तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम्प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः१७

मायामयो दिव्यः खरयुक्तः खरस्वनःप्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः१८

ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनःअङ्केनादाय वैदेहीं रथमारोपयत्तदा१९

सा गृहीतातिचुक्रोश रावणेन यशस्विनीरामेति सीता दुःखार्ता रामं दूरगतं वने२०

तामकामां कामार्तः पन्नगेन्द्रवधूमिवविवेष्टमानामादाय उत्पपाथाथ रावणः२१

ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसाभृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा२२

हा लक्ष्मण महाबाहो गुरुचित्तप्रसादकह्रियमाणां जानीषे रक्षसा कामरूपिणा२३

जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन्ह्रियमाणामधर्मेण मां राघव पश्यसि२४

ननु नामाविनीतानां विनेतासि परंतपकथमेवंविधं पापं त्वं शाधि हि रावणम्२५

ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये२६

कर्म कृतवानेतत्कालोपहतचेतनःजीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि२७

हन्तेदानीं सकामा तु कैकेयी बान्धवैः सहह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः२८

आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान्क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः२९

माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः३०

हंससारससंघुष्टां वन्दे गोदावरीं नदीम्क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः३१

दैवतानि यान्त्यस्मिन्वने विविधपादपेनमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्३२

यानि कानिचिदप्यत्र सत्त्वानि निवसन्त्युतसर्वाणि शरणं यामि मृगपक्षिगणानपि३३

ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्विवशापहृता सीता रावणेनेति शंसत३४

विदित्वा मां महाबाहुरमुत्रापि महाबलःआनेष्यति पराक्रम्य वैवस्वतहृतामपि३५

रामाय तु यथातत्त्वं जटायो हरणं ममलक्ष्मणाय तत्सर्वमाख्यातव्यमशेषतः३६

इति श्रीरामायणे अरण्यकाण्डे सप्तचत्वारिंशः सर्गः४७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved