॥ ॐ श्री गणपतये नमः ॥

४६ सर्गः

एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम्ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच

भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनिरावणो नाम भद्रं ते दशग्रीवः प्रतापवान्

यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाःविद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः

येन वैश्रवणो भ्राता वैमात्रः कारणान्तरेद्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः

मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः

यस्य तत्पुष्पकं नाम विमानं कामगं शुभम्वीर्यादावर्जितं भद्रे येन यामि विहायसं

मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलिविद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः

यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितःतीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रविः

निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाःभवन्ति यत्र यत्राहं तिष्ठामि चरामि

मम पारे समुद्रस्य लङ्का नाम पुरी शुभासंपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती१०

प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिताहेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा११

हस्त्यश्वरथसंभाधा तूर्यनादविनादितासर्वकामफलैर्वृक्षैः संकुलोद्यानशोभिता१२

तत्र त्वं वसती सीते राजपुत्रि मया सह स्रमिष्यसि नारीणां मानुषीणां मनस्विनि१३

भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि स्मरिष्यसि रामस्य मानुषस्य गतायुषः१४

स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यःमन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम्१५

तेन किं भ्रष्टराज्येन रामेण गतचेतसाकरिष्यसि विशालाक्षि तापसेन तपस्विना१६

सर्वराक्षसभर्तारं कामात्स्वयमिहागतम् मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि१७

प्रत्याख्याय हि मां भीरु परितापं गमिष्यसिचरणेनाभिहत्येव पुरूरवसमुर्वशी१८

एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचनाअब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम्१९

कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि२०

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाःयेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः२१

अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् तु रामस्य भार्यां मामपनीयास्ति जीवितम्२२

जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् मादृशीं राक्षसधर्षयित्वापीतामृतस्यापि तवास्ति मोक्षः२३

इति श्रीरामायणे अरण्यकाण्डे षट्चत्वारिंशः सर्गः४६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved