॥ ॐ श्री गणपतये नमः ॥

४५ सर्गः

रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणापरिव्राजकरूपेण शशंसात्मानमात्मना

ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम्इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्

दुहिता जनकस्याहं मैथिलस्य महात्मनःसीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम

संवत्सरं चाध्युषिता राघवस्य निवेशनेभुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी

ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम्अभिषेचयितुं रामं समेतो राजमन्त्रिभिः

तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचनेकैकेयी नाम भर्तारं ममार्या याचते वरम्

प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मेमम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम्

नाद्य भोक्ष्ये स्वप्स्ये पास्येऽहं कदाचनएष मे जीवितस्यान्तो रामो यद्यभिषिच्यते

इति ब्रुवाणां कैकेयीं श्वशुरो मे मानदःअयाचतार्थैरन्वर्थैर्न याच्ञां चकार सा

मम भर्ता महातेजा वयसा पञ्चविंशकःरामेति प्रथितो लोके गुणवान्सत्यवाक्शुचिःविशालाक्षो महाबाहुः सर्वभूतहिते रतः१०

अभिषेकाय तु पितुः समीपं राममागतम्कैकेयी मम भर्तारमित्युवाच द्रुतं वचः११

तव पित्रा समाज्ञप्तं ममेदं शृणु राघवभरताय प्रदातव्यमिदं राज्यमकण्टकम्१२

त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात्१३

तथेत्युवाच तां रामः कैकेयीमकुतोभयःचकार तद्वचस्तस्या मम भर्ता दृढव्रतः१४

दद्यान्न प्रतिगृह्णीयात्सत्यब्रूयान्न चानृतम्एतद्ब्राह्मण रामस्य व्रतं ध्रुवमनुत्तमम्१५

तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा१६

भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतःअन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह१७

ते वयं प्रच्युता राज्यात्कैलेय्यास्तु कृते त्रयःविचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा१८

समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वयाआगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्१९

त्वं नाम गोत्रं कुलमाचक्ष्व तत्त्वतःएकश्च दण्डकारण्ये किमर्थं चरसि द्विज२०

एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलःप्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः२१

येन वित्रासिता लोकाः सदेवासुरपन्नगाःअहं रावणो नाम सीते रक्षोगणेश्वरः२२

त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते२३

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततःसर्वासामेव भद्रं ते ममाग्रमहिषी भव२४

लङ्का नाम समुद्रस्य मध्ये मम महापुरीसागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि२५

तत्र सीते मया सार्धं वनेषु विचरिष्यसि चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि२६

पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताःसीते परिचरिष्यन्ति भार्या भवसि मे यदि२७

रावणेनैवमुक्ता तु कुपिता जनकात्मजाप्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं२८

महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्महोदधिमिवाक्षोभ्यमहं राममनुव्रता२९

महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्नृसिंहं सिंहसंकाशमहं राममनुव्रता३०

पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम्पृथुकीर्तिं महाबाहुमहं राममनुव्रता३१

त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम्नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा३२

पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक्राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण३३

क्षुधितस्य सिंहस्य मृगशत्रोस्तरस्विनःआशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि३४

मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसिकालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि३५

अक्षिसूच्या प्रमृजसि जिह्वया लेढि क्षुरम्राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि३६

अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसिसूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुमिच्छसियो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि३७

अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसिकल्याण वृत्तां रामस्य यो भार्यां हर्तुमिच्छसि३८

अयोमुखानां शूलानामग्रे चरितुमिच्छसिरामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि३९

यदन्तरं सिंहशृगालयोर्वनेयदन्तरं स्यन्दनिकासमुद्रयोःसुराग्र्यसौवीरकयोर्यदन्तरंतदन्तरं दाशरथेस्तवैव ४०

यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोःयदन्तरं हस्तिबिडालयोर्वनेतदन्तरं दशरथेस्तवैव ४१

यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपियदन्तरं सारसगृध्रयोर्वनेतदन्तरं दाशरथेस्तवैव ४२

तस्मिन्सहस्राक्षसमप्रभावेरामे स्थिते कार्मुकबाणपाणौहृतापि तेऽहं जरां गमिष्येवज्रं यथा मक्षिकयावगीर्णम्४३

इतीव तद्वाक्यमदुष्टभावासुदृष्टमुक्त्वा रजनीचरं तम्गात्रप्रकम्पाद्व्यथिता बभूववातोद्धता सा कदलीव तन्वी४४

तां वेपमानामुपलक्ष्य सीतां रावणो मृत्युसमप्रभावःकुलं बलं नाम कर्म चात्मनःसमाचचक्षे भयकारणार्थम्४५

इति श्रीरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः४५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved