॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः

तया परुषमुक्तस्तु कुपितो राघवानुजः विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितःअभिचक्राम वैदेहीं परिव्राजकरूपधृक्

श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानहीवामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलूपरिव्राजकरूपेण वैदेहीं समुपागमत्

तामाससादातिबलो भ्रातृभ्यां रहितां वनेरहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः

तामपश्यत्ततो बालां राजपुत्रीं यशस्विनीम्रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः

तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाःसमीक्ष्य प्रकम्पन्ते प्रवाति मारुतः

शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी

रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरेउपतस्थे वैदेहीं भिक्षुरूपेण रावणः

अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः

पापो भव्यरूपेण तृणैः कूप इवावृतःअतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्१०

शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम्आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्११

तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः१२

मन्मथशराविष्टो ब्रह्मघोषमुदीरयन्अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः१३

तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम्विभ्राजमानां वपुषा रावणः प्रशशंस १४

का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनिकमलानां शुभां मालां पद्मिनीव बिभ्रती१५

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभाननेभूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी१६

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तवविशाले विमले नेत्रे रक्तान्ते कृष्णतारके१७

विशालं जघनं पीनमूरू करिकरोपमौएतावुपचितौ वृत्तौ सहितौ संप्रगल्भितौ१८

पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौमणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ१९

चारुस्मिते चारुदति चारुनेत्रे विलासिनिमनो हरसि मे रामे नदीकूलमिवाम्भसा२०

करान्तमितमध्यासि सुकेशी संहतस्तनीनैव देवी गन्धर्वी यक्षी किंनरी२१

नैवंरूपा मया नारी दृष्टपूर्वा महीतलेइह वासश्च कान्तारे चित्तमुन्माथयन्ति मे२२

सा प्रतिक्राम भद्रं ते त्वं वस्तुमिहार्हसिराक्षसानामयं वासो घोराणां कामरूपिणाम्२३

प्रासादाग्र्याणि रम्याणि नगरोपवनानि संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया२४

वरं माल्यं वरं पानं वरं वस्त्रं शोभनेभर्तारं वरं मन्ये त्वद्युक्तमसितेक्षणे२५

का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मितेवसूनां वा वरारोहे देवता प्रतिभासि मे२६

नेह गच्छन्ती गन्धर्वा देवा किंनराःराक्षसानामयं वासः कथं नु त्वमिहागता२७

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथाऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो बिभ्यसे२८

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्कथमेका महारण्ये बिभेषि वनानने२९

कासि कस्य कुतश्च त्वं किंनिमित्तं दण्डकान्एका चरसि कल्याणि घोरान्राक्षससेवितान्३०

इति प्रशस्ता वैदेही रावणेन दुरात्मनाद्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम्सर्वैरतिथिसत्कारैः पूजयामास मैथिली३१

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम्३२

द्विजातिवेषेण समीक्ष्य मैथिलीतमागतं पात्रकुसुम्भधारिणम्अशक्यमुद्द्वेष्टुमुपायदर्शनान्न्यमन्त्रयद्ब्राह्मणवद्यथागतम्३३

इयं बृसी ब्राह्मण काममास्यतामिदं पाद्यं प्रतिगृह्यतामितिइदं सिद्धं वनजातमुत्तमंत्वदर्थमव्यग्रमिहोपभुज्यताम्३४

निमन्त्र्यमाणः प्रतिपूर्णभाषिणींनरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्प्रहस्य तस्या हरणे धृतं मनःसमर्पयामास वधाय रावणः३५

ततः सुवेषं मृगया गतं पतिंप्रतीक्षमाणा सहलक्ष्मणं तदानिरीक्षमाणा हरितं ददर्श न्महद्वनं नैव तु रामलक्ष्मणौ३६

इति श्रीरामायणे अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः४४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved