॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः

सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वतीहेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्

प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनीभर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम्

तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौवीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्

शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्

चरन्तो मृगयां हृष्टाः पापेनोपाधिना वनेअनेन निहता राम राजानः कामरूपिणा

अस्य मायाविदो मायामृगरूपमिदं कृतम्भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम्

मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघवजगत्यां जगतीनाथ मायैषा हि संशयः

एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिताउवाच सीता संहृष्टा छद्मना हृतचेतना

आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनःआनयैनं महाबाहो क्रीडार्थं नो भविष्यति

इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाःमृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा१०

ऋक्षाः पृषतसंघाश्च वानराः किंनरास्तथाविचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः११

चास्य सदृशो राजन्दृष्टपूर्वो मृगः पुरातेजसा क्षमया दीप्त्या यथायं मृगसत्तमः१२

नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितःद्योतयन्वनमव्यग्रं शोभते शशिसंनिभः१३

अहो रूपमहो लक्ष्मीः स्वरसंपच्च शोभनामृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे१४

यदि ग्रहणमभ्येति जीवन्नेव मृगस्तवआश्चर्यभूतं भवति विस्मयं जनयिष्यति१५

समाप्तवनवासानां राज्यस्थानां नः पुनःअन्तःपुरविभूषार्थो मृग एष भविष्यति१६

भरतस्यार्यपुत्रस्य श्वश्रूणां मम प्रभोमृगरूपमिदं दिव्यं विस्मयं जनयिष्यति१७

जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमःअजिनं नरशार्दूल रुचिरं मे भविष्यति१८

निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचिशष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्१९

कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम२०

तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणातरुणादित्यवर्णेन नक्षत्रपथवर्चसाबभूव राघवस्यापि मनो विस्मयमागतम्२१

एवं सीतावचः श्रुत्वा दृष्ट्वा मृगमद्भुतम्उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः२२

पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम्रूपश्रेष्ठतया ह्येष मृगोऽद्य भविष्यति२३

वने नन्दनोद्देशे चैत्ररथसंश्रयेकुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः२४

प्रतिलोमानुलोमाश्च रुचिरा रोमराजयःशोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः२५

पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम्२६

मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरःकस्य नामानिरूप्योऽसौ मनो लोभयेन्मृगः२७

कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम्नानारत्नमयं दिव्यं मनो विस्मयं व्रजेत्२८

मांसहेतोरपि मृगान्विहारार्थं धन्विनःघ्नन्ति लक्ष्मण राजानो मृगयायां महावने२९

धनानि व्यवसायेन विचीयन्ते महावनेधातवो विविधाश्चापि मणिरत्नसुवर्णिनः३०

तत्सारमखिलं नॄणां धनं निचयवर्धनम्मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण३१

अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्तमर्थमर्थशास्त्रज्ञः प्राहुरर्थ्याश्च लक्ष्मण३२

एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचिउपवेक्ष्यति वैदेही मया सह सुमध्यमा३३

कादली प्रियकी प्रवेणी चाविकीभवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः३४

एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरःउभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ३५

यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मणमायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया३६

एतेन हि नृशंसेन मारीचेनाकृतात्मनावने विचरता पूर्वं हिंसिता मुनिपुंगवाः३७

उत्थाय बहवो येन मृगयायां जनाधिपाःनिहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः३८

पुरस्तादिह वातापिः परिभूय तपस्विनःउदरस्थो द्विजान्हन्ति स्वगर्भोऽश्वतरीमिव३९

कदाचिच्चिराल्लोके आससाद महामुनिम्अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ४०

समुत्थाने तद्रूपं कर्तुकामं समीक्ष्य तम्उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत्४१

त्वयाविगण्य वातापे परिभूताश्च तेजसाजीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः४२

एवं तन्न भवेद्रक्षो वातापिरिव लक्ष्मणमद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्४३

भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतिःइह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम्४४

अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दनअहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम्४५

यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम्पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम्४६

त्वचा प्रधानया ह्येष मृगोऽद्य भविष्यतिअप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया४७

यावत्पृषतमेकेन सायकेन निहन्म्यहम्हत्वैतच्चर्म आदाय शीघ्रमेष्यामि लक्ष्मण४८

प्रदक्षिणेनातिबलेन पक्षिणाजटायुषा बुद्धिमता लक्ष्मणभवाप्रमत्तः प्रतिगृह्य मैथिलींप्रतिक्षणं सर्वत एव शङ्कितः४९

इति श्रीरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः४१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved