॥ ॐ श्री गणपतये नमः ॥

४० सर्गः

एवमुक्त्वा तु परुषं मारीचो रावणं ततःगच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः

दृष्टश्चाहं पुनस्तेन शरचापासिधारिणामद्वधोद्यतशस्त्रेण विनष्टं जीवितं मे

किं तु कर्तुं मया शक्यमेवं त्वयि दुरात्मनिएष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर

प्रहृष्टस्त्वभवत्तेन वचनेन राक्षसःपरिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्

एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम्इदानीमसि मारीचः पूर्वमन्यो निशाचरः

आरुह्यतामयं शीघ्रं खगो रत्नविभूषितःमया सह रथो युक्तः पिशाचवदनैः खरैः

ततो रावणमारीचौ विमानमिव तं रथम्आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात्

तथैव तत्र पश्यन्तौ पत्तनानि वनानि गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि

समेत्य दण्डकारण्यं राघवस्याश्रमं ततःददर्श सहमरीचो रावणो राक्षसाधिपः

अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात्हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्१०

एतद्रामाश्रमपदं दृश्यते कदलीवृतम्क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः११

रावणवचः श्रुत्वा मारीचो राक्षसस्तदामृगो भूत्वाश्रमद्वारि रामस्य विचचार १२

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिःरक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः१३

किंचिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरःमधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः१४

वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतःइन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः१५

मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतःक्षणेन राक्षसो जातो मृगः परमशोभनः१६

वनं प्रज्वलयन्रम्यं रामाश्रमपदं तत्मनोहरं दर्शनीयं रूपं कृत्वा राक्षसः१७

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्विचरन्गच्छते सम्यक्शाद्वलानि समन्ततः१८

रूप्यबिन्दुशतैश्चित्रो भूत्वा प्रियदर्शनःविटपीनां किसलयान्भङ्क्त्वादन्विचचार १९

कदलीगृहकं गत्वा कर्णिकारानितस्ततःसमाश्रयन्मन्दगतिः सीतासंदर्शनं तदा२०

राजीवचित्रपृष्ठः विरराज महामृगःरामाश्रमपदाभ्याशे विचचार यथासुखम्२१

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमःगत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते२२

विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदतिआश्रमद्वारमागम्य मृगयूथानि गच्छति२३

मृगयूथैरनुगतः पुनरेव निवर्ततेसीतादर्शनमाकाङ्क्षन्राक्षसो मृगतां गतः२४

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्समुद्वीक्ष्य सर्वे तं मृगा येऽन्ये वनेचराः२५

उपगम्य समाघ्राय विद्रवन्ति दिशो दशराक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः२६

प्रच्छादनार्थं भावस्य भक्षयति संस्पृशन्तस्मिन्नेव ततः काले वैदेही शुभलोचना२७

कुसुमापचये व्यग्रा पादपानत्यवर्ततकर्णिकारानशोकांश्च चूटांश्च मदिरेक्षणा२८

कुसुमान्यपचिन्वन्ती चचार रुचिराननाअनर्हारण्यवासस्य सा तं रत्नमयं मृगम्मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना२९

तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम्विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत३०

तां रामदयितां पश्यन्मायामयो मृगःविचचार ततस्तत्र दीपयन्निव तद्वनम्३१

अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्विस्मयं परमं सीता जगाम जनकात्मजा३२

इति श्रीरामायणे अरण्यकाण्डे चत्वारिंशः सर्गः४०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved