आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः।अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम्॥ १
केनायमुपदिष्टस्ते विनाशः पापकर्मणा।सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर॥ २
कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत्।केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः॥ ३
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर।इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा॥ ४
केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना।यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर॥ ५
वध्याः खलु न हन्यन्ते सचिवास्तव रावण।ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः॥ ६
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः।निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे॥ ७
धर्ममर्थं च कामं च यशश्च जयतां वर।स्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर॥ ८
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण।व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः॥ ९
राजमूलो हि धर्मश्च जयश्च जयतां वर।तस्मात्सर्वास्ववस्थासु रक्षितव्यो नराधिपः॥ १०
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर।न चापि प्रतिकूलेन नाविनीतेन राक्षस॥ ११
ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै।विषमेषु रथाः शीघ्रं मन्दसारथयो यथा॥ १२
बहवः साधवो लोके युक्तधर्ममनुष्ठिताः।परेषामपराधेन विनष्टाः सपरिच्छदाः॥ १३
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण।रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा॥ १४
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः।येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ १५
तदिदं काकतालीयं घोरमासादितं त्वया।अत्र किं शोभनं यत्त्वं ससैन्यो विनशिष्यसि॥ १६
मां निहत्य तु रामोऽसौ नचिरात्त्वां वधिष्यति।अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः॥ १७
दर्शनादेव रामस्य हतं मामुपधारय।आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्॥ १८
आनयिष्यसि चेत्सीतामाश्रमात्सहितो मया।नैव त्वमसि नैवाहं नैव लङ्का न राक्षसाः॥ १९
निवार्यमाणस्तु मया हितैषिणान मृष्यसे वाक्यमिदं निशाचर।परेतकल्पा हि गतायुषो नराहितं न गृह्णन्ति सुहृद्भिरीरितम्॥ २०
इति श्रीरामायणे अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९