॥ ॐ श्री गणपतये नमः ॥

३९ सर्गः

आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरःअब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम्

केनायमुपदिष्टस्ते विनाशः पापकर्मणासपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर

कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत्केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचरइच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा

केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिनायस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर

वध्याः खलु हन्यन्ते सचिवास्तव रावणये त्वामुत्पथमारूढं निगृह्णन्ति सर्वशः

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितःनिग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे

धर्ममर्थं कामं यशश्च जयतां वरस्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर

विपर्यये तु तत्सर्वं व्यर्थं भवति रावणव्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः

राजमूलो हि धर्मश्च जयश्च जयतां वरतस्मात्सर्वास्ववस्थासु रक्षितव्यो नराधिपः१०

राज्यं पालयितुं शक्यं तीक्ष्णेन निशाचर चापि प्रतिकूलेन नाविनीतेन राक्षस११

ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वैविषमेषु रथाः शीघ्रं मन्दसारथयो यथा१२

बहवः साधवो लोके युक्तधर्ममनुष्ठिताःपरेषामपराधेन विनष्टाः सपरिच्छदाः१३

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावणरक्ष्यमाणा वर्धन्ते मेषा गोमायुना यथा१४

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाःयेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः१५

तदिदं काकतालीयं घोरमासादितं त्वयाअत्र किं शोभनं यत्त्वं ससैन्यो विनशिष्यसि१६

मां निहत्य तु रामोऽसौ नचिरात्त्वां वधिष्यतिअनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः१७

दर्शनादेव रामस्य हतं मामुपधारयआत्मानं हतं विद्धि हृत्वा सीतां सबान्धवम्१८

आनयिष्यसि चेत्सीतामाश्रमात्सहितो मयानैव त्वमसि नैवाहं नैव लङ्का राक्षसाः१९

निवार्यमाणस्तु मया हितैषिणा मृष्यसे वाक्यमिदं निशाचरपरेतकल्पा हि गतायुषो नराहितं गृह्णन्ति सुहृद्भिरीरितम्२०

इति श्रीरामायणे अरण्यकाण्डे एकोनचत्वारिंशः सर्गः३९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved