॥ ॐ श्री गणपतये नमः ॥

३८ सर्गः

मारीचेन तु तद्वाक्यं क्षमं युक्तं रावणःउक्तो प्रतिजग्राह मर्तुकाम इवौषधम्

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपःअब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यतेवाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगेपापशीलस्य मूर्खस्य मानुषस्य विशेषतः

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथास्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः

अवश्यं तु मया तस्य संयुगे खरघातिनःप्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ

एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः

दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसिअपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये

संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिताउद्यताञ्जलिना राज्ञो इच्छेद्भूतिमात्मनः

वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्उपचारेण युक्तं वक्तव्यो वसुधाधिपः१०

सावमर्दं तु यद्वाक्यं मारीच हितमुच्यतेनाभिनन्दति तद्राजा मानार्हो मानवर्जितम्११

पञ्चरूपाणि राजानो धारयन्त्यमितौजसःअग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य औष्ण्यं तथा विक्रमं सौम्यं दण्डं प्रसन्नताम्१२

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाःत्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः१३

अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम्गुणदोषौ पृच्छामि क्षमं चात्मनि राक्षसअस्मिंस्तु भवान्कृत्ये साहाय्यं कर्तुमर्हति१४

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिःप्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि१५

त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मयाआनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली१६

अपक्रान्ते काकुत्स्थे लक्ष्मणे यथासुखम्आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव१७

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षसराज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत१८

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धयेप्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया१९

एतत्कार्यमवश्यं मे बलादपि करिष्यसिराज्ञो हि प्रतिकूलस्थो जातु सुखमेधते२०

आसाद्य तं जीवितसंशयस्तेमृत्युर्ध्रुवो ह्यद्य मया विरुध्यएतद्यथावत्परिगृह्य बुद्ध्यायदत्र पथ्यं कुरु तत्तथा त्वम्२१

इति श्रीरामायणे अरण्यकाण्डे अष्टत्रिंशः सर्गः३८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved