॥ ॐ श्री गणपतये नमः ॥

३७ सर्गः

एवमस्मि तदा मुक्तः कथंचित्तेन संयुगेइदानीमपि यद्वृत्तं तच्छृणुष्व यदुत्तरम्

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतःसहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्

दीप्तजिह्वो महाकायस्तीक्ष्णशृण्गो महाबलःव्यचरन्दण्डकारण्यं मांसभक्षो महामृगः

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावणअत्यन्तघोरो व्यचरंस्तापसांस्तान्प्रधर्षयन्

निहत्य दण्डकारण्ये तापसान्धर्मचारिणःरुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन्

ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान्तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम्

तदाहं दण्डकारण्ये विचरन्धर्मदूषकःआसादयं तदा रामं तापसं धर्ममाश्रितम्

वैदेहीं महाभागां लक्ष्मणं महारथम्तापसं नियताहारं सर्वभूतहिते रतम्

सोऽहं वनगतं रामं परिभूय महाबलम्तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्

अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिःजिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्१०

तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाःविकृष्य बलवच्चापं सुपर्णानिलतुल्यगाः११

ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाःआजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः१२

पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरासमुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ१३

शरेण मुक्तो रामस्य कथंचित्प्राप्य जीवितम्इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः१४

वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्गृहीतधनुषं रामं पाशहस्तमिवान्तकम्१५

अपि रामसहस्राणि भीतः पश्यामि रावणरामभूतमिदं सर्वमरण्यं प्रतिभाति मे१६

राममेव हि पश्यामि रहिते राक्षसेश्वरदृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः१७

रकारादीनि नामानि रामत्रस्तस्य रावणरत्नानि रथाश्चैव त्रासं संजनयन्ति मे१८

अहं तस्य प्रभावज्ञो युद्धं तेन ते क्षमम्रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि१९

इदं वचो बन्धुहितार्थिना मयायथोच्यमानं यदि नाभिपत्स्यसेसबान्धवस्त्यक्ष्यसि जीवितं रणेहतोऽद्य रामेण शरैरजिह्मगैः२०

इति श्रीरामायणे अरण्यकाण्डे सप्तत्रिंशः सर्गः३७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved