॥ ॐ श्री गणपतये नमः ॥

३५ सर्गः

तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदःप्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम्

सुलभाः पुरुषा राजन्सततं प्रियवादिनःअप्रियस्य पथ्यस्य वक्ता श्रोता दुर्लभः

नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम्अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्

अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम्अपि रामो संक्रुद्धः कुर्याल्लोकमराक्षसं

अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजाअपि सीता निमित्तं भवेद्व्यसनं महत्

अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् विनश्येत्पुरी लङ्का त्वया सह सराक्षसा

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितःआत्मानं स्वजनं राष्ट्रं राजा हन्ति दुर्मतिः

पित्रा परित्यक्तो नामर्यादः कथंचन लुब्धो दुःशीलो क्षत्रियपांसनः

धर्मगुणैर्हीनैः कौसल्यानन्दवर्धनः तीक्ष्णो हि भूतानां सर्वेषां हिते रतः

वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम्१०

कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य हित्वा राज्यं भोगांश्च प्रविष्टो दण्डकावनम्११

रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियःअनृतं श्रुतं चैव नैव त्वं वक्तुमर्हसि१२

रामो विग्रहवान्धर्मः साधुः सत्यपराक्रमःराजा सर्वस्य लोकस्य देवानामिव वासवः१३

कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसाइच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः१४

शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणेरामाग्निं सहसा दीप्तं प्रवेष्टुं त्वमर्हसि१५

धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्चापबाणधरं वीरं शत्रुसेनापहारिणम्१६

राज्यं सुखं संत्यज्य जीवितं चेष्टमात्मनःनात्यासादयितुं तात रामान्तकमिहार्हसि१७

अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने१८

प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रतादीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा१९

किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिपदृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम्जीवितं सुखं चैव राज्यं चैव सुदुर्लभम्२०

सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैःमन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः२१

दोषाणां गुणानां संप्रधार्य बलाबलम्आत्मनश्च बलं ज्ञात्वा राघवस्य तत्त्वतःहितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि२२

अहं तु मन्ये तव क्षमं रणेसमागमं कोसलराजसूनुनाइदं हि भूयः शृणु वाक्यमुत्तमंक्षमं युक्तं निशाचराधिप२३

इति श्रीरामायणे अरण्यकाण्डे पञ्चत्रिंशः सर्गः३५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved