॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः

मारीच श्रूयतां तात वचनं मम भाषतःआर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः

जानीषे त्वं जनस्थानं भ्राता यत्र खरो ममदूषणश्च महाबाहुः स्वसा शूर्पणखा मे

त्रिशिराश्च महातेजा राक्षसः पिशिताशनःअन्ये बहवः शूरा लब्धलक्षा निशाचराः

वसन्ति मन्नियोगेन अधिवासं राक्षसःबाधमाना महारण्ये मुनीन्ये धर्मचारिणः

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्

ते त्विदानीं जनस्थाने वसमाना महाबलाःसंगताः परमायत्ता रामेण सह संयुगे

तेन संजातरोषेण रामेण रणमूर्धनिअनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना

खरश्च निहतः संख्ये दूषणश्च निपातितःहत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः१०

अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियःत्यक्तधर्मस्त्वधर्मात्मा भूतानामहिते रतः११

येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम्कर्णनासापहारेण भगिनी मे विरूपिता१२

तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम्आनयिष्यामि विक्रम्य सहायस्तत्र मे भव१३

त्वया ह्यहं सहायेन पार्श्वस्थेन महाबलभ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये१४

तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षसवीर्ये युद्धे दर्पे ह्यस्ति सदृशस्तव१५

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचरशृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम१६

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिःआश्रमे तस्य रामस्य सीतायाः प्रमुखे चर१७

त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति१८

ततस्तयोरपाये तु शून्ये सीतां यथासुखम्निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव१९

ततः पश्चात्सुखं रामे भार्याहरणकर्शितेविस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना२०

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनःशुष्कं समभवद्वक्त्रं परित्रस्तो बभूव २१

रावणं त्रस्तविषण्णचेतामहावने रामपराक्रमज्ञःकृताञ्जलिस्तत्त्वमुवाच वाक्यंहितं तस्मै हितमात्मनश्च२२

इति श्रीरामायणे अरण्यकाण्डे चतुस्त्रिंशः सर्गः३४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved