॥ ॐ श्री गणपतये नमः ॥

३३ सर्गः

ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम्सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम

तत्कार्यमनुगम्याथ यथावदुपलभ्य दोषाणां गुणानां संप्रधार्य बलाबलम्

इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनःस्थिरबुद्धिस्ततो रम्यां यानशालां जगाम

यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपःसूतं संचोदयामास रथः संयुज्यतामिति

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमःरथं संयोजयामास तस्याभिमतमुत्तमम्

काञ्चनं रथमास्थाय कामगं रत्नभूषितम्पिशाचवदनैर्युक्तं खरैः कनकभूषणैः

मेघप्रतिमनादेन तेन धनदानुजःराक्षसाधिपतिः श्रीमान्ययौ नदनदीपतिम्

श्वेतबालव्यसनः श्वेतच्छत्रो दशाननःस्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः

दशास्यो विंशतिभुजो दर्शनीय परिच्छदःत्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्

कामगं रथमास्थाय शुशुभे राक्षसाधिपःविद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे१०

सशैलं सागरानूपं वीर्यवानवलोकयन्नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः११

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततःविशालैराश्रमपदैर्वेदिमद्भिः समावृतम्१२

कदल्याढकिसंबाधं नालिकेरोपशोभितम्सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः१३

अत्यन्तनियताहारैः शोभितं परमर्षिभिःनागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः१४

जितकामैश्च सिद्धैश्च चामणैश्चोपशोभितम्आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः१५

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्क्रीडा रतिविधिज्ञाभिरप्सरोभिः सहस्रशः१६

सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम्देवदानवसंघैश्च चरितं त्वमृताशिभिः१७

हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम्वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा१८

पाण्डुराणि विशालानि दिव्यमाल्ययुतानि तूर्यगीताभिजुष्टानि विमानानि समन्ततः१९

तपसा जितलोकानां कामगान्यभिसंपतन्गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः२०

निर्यासरसमूलानां चन्दनानां सहस्रशःवनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि २१

अगरूणां मुख्यानां वनान्युपवनानि तक्कोलानां जात्यानां फलानां सुगन्धिनाम्२२

पुष्पाणि तमालस्य गुल्मानि मरिचस्य मुक्तानां समूहानि शुष्यमाणानि तीरतः२३

शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथाकाञ्चनानि शैलानि राजतानि सर्वशः२४

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि २५

हस्त्यश्वरथगाढानि नगराण्यवलोकयन्तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्२६

अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम्२७

समन्ताद्यस्य ताः शाखाः शतयोजनमायताःयस्य हस्तिनमादाय महाकायं कच्चपम्भक्षार्थं गरुडः शाखामाजगाम महाबलः२८

तस्य तां सहसा शाखां भारेण पतगोत्तमःसुपर्णः पर्णबहुलां बभञ्जाथ महाबलः२९

तत्र वैखानसा माषा वालखिल्या मरीचिपाःअजा बभूवुर्धूम्राश्च संगताः परमर्षयः३०

तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्जगामादाय वेगेन तौ चोभौ गजकच्छपौ३१

एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्निषादविषयं हत्वा शाखया पतगोत्तमःप्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्३२

तेनैव प्रहर्षेण द्विगुणीकृतविक्रमःअमृतानयनार्थं वै चकार मतिमान्मतिम्३३

अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम्महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः३४

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम्नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः३५

तं तु गत्वा परं पारं समुद्रस्य नदीपतेःददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे३६

तत्र कृष्णाजिनधरं जटावल्कलधारिणम्ददर्श नियताहारं मारीचं नाम राक्षसं३७

रावणः समागम्य विधिवत्तेन रक्षसाततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः३८

इति श्रीरामायणे अरण्यकाण्डे त्रयस्त्रिंशः सर्गः३३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved