॥ ॐ श्री गणपतये नमः ॥

३२ सर्गः

ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचःअमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः

कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमःकिमर्थं दण्डकारण्यं प्रविष्टश्च सुदुश्चरम्

आयुधं किं रामस्य निहता येन राक्षसाःखरश्च निहतं संख्ये दूषणस्त्रिशिरास्तथा

इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिताततो रामं यथान्यायमाख्यातुमुपचक्रमे

दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरःकन्दर्पसमरूपश्च रामो दशरथात्मजः

शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्दीप्तान्क्षिपति नाराचान्सर्पानिव महाविषान्

नाददानं शरान्घोरान्न मुञ्चन्तं महाबलम् कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे

हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिःइन्द्रेणैवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः

रक्षसां भीमवीर्याणां सहस्राणि चतुर्दशनिहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना

अर्धाधिकमुहूर्तेन खरश्च सहदूषणःऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः१०

एका कथंचिन्मुक्ताहं परिभूय महात्मनास्त्रीवधं शङ्कमानेन रामेण विदितात्मना११

भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमःअनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्१२

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बलीरामस्य दक्षिणे बाहुर्नित्यं प्राणो बहिष्चरः१३

रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनीसीता नाम वरारोहा वैदेही तनुमध्यमा१४

नैव देवी गन्धर्वा यक्षी किंनरीतथारूपा मया नारी दृष्टपूर्वा महीतले१५

यस्य सीता भवेद्भार्या यं हृष्टा परिष्वजेत्अतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात्१६

सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवितवानुरूपा भार्या सा त्वं तस्यास्तथा पतिः१७

तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्१८

तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्मन्मथस्य शराणां त्वं विधेयो भविष्यसि१९

यदि तस्यामभिप्रायो भार्यार्थे तव जायतेशीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः२०

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वरवधात्तस्य नृशंसस्य रामस्याश्रमवासिनः२१

तं शरैर्निशितैर्हत्वा लक्ष्मणं महारथम्हतनाथां सुखं सीतां यथावदुपभोक्ष्यसे२२

रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वरक्रियतां निर्विशङ्केन वचनं मम राघव२३

निशम्य रामेण शरैरजिह्मगैर्हताञ्जनस्थानगतान्निशाचरान्खरं बुद्ध्वा निहतं दूषणंत्वमद्य कृत्यं प्रतिपत्तुमर्हसि२४

इति श्रीरामायणे अरण्यकाण्डे द्वात्रिंशत्तमः सर्गः३२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved