॥ ॐ श्री गणपतये नमः ॥

३१ सर्गः

ततः शूर्पणखा दीना रावणं लोकरावणम्अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्

प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशःसमुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्लुब्धं बहु मन्यन्ते श्मशानाग्निमिव प्रजाः

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः तु वै सह राज्येन तैश्च कार्यैर्विनश्यति

अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः

ये रक्षन्ति विषयमस्वाधीना नराधिपःते वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा

आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैःअयुक्तचारश्चपलः कथं राजा भविष्यसि

येषां चारश्च कोशश्च नयश्च जयतां वरअस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः

यस्मात्पश्यन्ति दूरस्थान्सर्वानर्थान्नराधिपाःचारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम्स्वजनं जनस्थानं हतं यो नावबुध्यसे१०

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्हतान्येकेन रामेण खरश्च सहदूषणः११

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाःधर्षितं जनस्थानं रामेणाक्लिष्टकर्मणा१२

त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावणविषये स्वे समुत्पन्नं भयं यो नावबुध्यसे१३

तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्१४

अतिमानिनमग्राह्यमात्मसंभावितं नरम्क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम्१५

नानुतिष्ठति कार्याणि भयेषु बिभेति क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति१६

शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि पांसुभिः तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः१७

उपभुक्तं यथा वासः स्रजो वा मृदिता यथाएवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः१८

अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियःकृतज्ञो धर्मशीलश्च राजा तिष्ठते चिरम्१९

नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषाव्यक्तक्रोधप्रसादश्च राजा पूज्यते जनैः२०

त्वं तु रावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितःयस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः२१

परावमन्ता विषयेषु संगतोनदेश कालप्रविभाग तत्त्ववित्अयुक्तबुद्धिर्गुणदोषनिश्चयेविपन्नराज्यो चिराद्विपत्स्यते२२

इति स्वदोषान्परिकीर्तितांस्तयासमीक्ष्य बुद्ध्या क्षणदाचरेश्वरःधनेन दर्पेण बलेन चान्वितोविचिन्तयामास चिरं रावणः२३

इति श्रीरामायणे अरण्यकाण्डे एकत्रिंशत्तमः सर्गः३१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved