॥ ॐ श्री गणपतये नमः ॥

२९ सर्गः

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलःस्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत्

एतत्ते बलसर्वस्वं दर्शितं राक्षसाधमशक्तिहीनतरो मत्तो वृथा त्वमुपगर्जितम्

एषा बाणविनिर्भिन्ना गदा भूमितलं गताअभिधानप्रगल्भस्य तव प्रत्ययघातिनी

यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम्राक्षसानां करोमीति मिथ्या तदपि ते वचः

नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसःप्राणानपहरिष्यामि गरुत्मानमृतं यथा

अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम्विदारितस्य मद्बाणैर्मही पास्यति शोणितम्

पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयःस्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव

प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसनेभविष्यन्त्यशरण्यानां शरण्या दण्डका इमे

जनस्थाने हतस्थाने तव राक्षसमच्छरैःनिर्भया विचरिष्यन्ति सर्वतो मुनयो वने

अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाःबाष्पार्द्रवदना दीना भयादन्यभयावहाः१०

अद्य शोकरसज्ञास्ता भविष्यन्ति निशाचरअनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः११

नृशंसशील क्षुद्रात्मन्नित्यं ब्राह्मणकण्टकत्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः१२

तमेवमभिसंरब्धं ब्रुवाणं राघवं रणेखरो निर्भर्त्सयामास रोषात्खरतर स्वनः१३

दृढं खल्ववलिप्तोऽसि भयेष्वपि निर्भयःवाच्यावाच्यं ततो हि त्वं मृत्युवश्यो बुध्यसे१४

कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि येकार्याकार्यं जानन्ति ते निरस्तषडिन्द्रियाः१५

एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः ददर्श महासालमविदूरे निशाचरः१६

रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् तमुत्पाटयामास संदृश्य दशनच्छदम्१७

तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलःराममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्१८

तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान्रोषमाहारयत्तीव्रं निहन्तुं समरे खरम्१९

जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनःनिर्बिभेद सहस्रेण बाणानां समरे खरम्२०

तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम्गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः२१

विह्वलः कृतो बाणैः खरो रामेण संयुगेमत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम्२२

तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्अपसर्पत्प्रतिपदं किंचित्त्वरितविक्रमः२३

ततः पावकसंकाशं बधाय समरे शरम्खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्२४

तद्दत्तं मघवता सुरराजेन धीमतासंदधे धर्मात्मा मुमोच खरं प्रति२५

विमुक्तो महाबाणो निर्घातसमनिःस्वनःरामेण धनुरुद्यम्य खरस्योरसि चापतत्२६

पपात खरो भूमौ दह्यमानः शराग्निनारुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः२७

वृत्र इव वज्रेण फेनेन नमुचिर्यथाबलो वेन्द्राशनिहतो निपपात हतः खरः२८

ततो राजर्षयः सर्वे संगताः परमर्षयःसभाज्य मुदिता राममिदं वचनमब्रुवन्२९

एतदर्थं महातेजा महेन्द्रः पाकशासनःशरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः३०

आनीतस्त्वमिमं देशमुपायेन महर्षिभिःएषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम्३१

तदिदं नः कृतं कार्यं त्वया दशरथात्मजसुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः३२

एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतयागिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी३३

ततो रामस्तु विजयी पूज्यमानो महर्षिभिःप्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः३४

तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्बभूव हृष्टा वैदेही भर्तारं परिषस्वजे३५

इति श्रीरामायणे अरण्यकाण्डे एकोनत्रिंशत्तमः सर्गः२९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved