॥ ॐ श्री गणपतये नमः ॥

२७ सर्गः

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सहखरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम्

दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम्हतमेकेन रामेण दूषणस्त्रिशिरा अपि

तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसःआससाद खरो रामं नमुचिर्वासवं यथा

विकृष्य बलवच्चापं नाराचान्रक्तभोजनान्खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव

ज्यां विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन्चचार समरे मार्गाञ्शरै रथगतः खरः

सर्वाश्च दिशो बाणैः प्रदिशश्च महारथःपूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः

सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिःनभश्चकाराविवरं पर्जन्य इव वृष्टिभिः

तद्बभूव शितैर्बाणैः खररामविसर्जितैःपर्याकाशमनाकाशं सर्वतः शरसंकुलम्

शरजालावृतः सूर्यो तदा स्म प्रकाशतेअन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिःआजघान रणे रामं तोत्रैरिव महाद्विपम्१०

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्११

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा१२

ततः सूर्यनिकाशेन रथेन महता खरःआससाद रणे रामं पतङ्ग इव पावकम्१३

ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनःखरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम्१४

पुनस्त्वपरान्सप्त शरानादाय वर्मणिनिजघान रणे क्रुद्धः शक्राशनिसमप्रभान्१५

ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिःपपात कवचं भूमौ रामस्यादित्यवर्चसः१६

शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवःरराज समरे रामो विधूमोऽग्निरिव ज्वलन्१७

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणःचकारान्ताय रिपोः सज्यमन्यन्महद्धनुः१८

सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणावरं तद्धनुरुद्यम्य खरं समभिधावत१९

ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिःचिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्२०

दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजःजगाम धरणीं सूर्यो देवतानामिवाज्ञया२१

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैःविव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः२२

रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैःविद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्२३

धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवेमुमोच परमेष्वासः षट्शरानभिलक्षितान्२४

शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत्त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान २५

ततः पश्चान्महातेजा नाराचान्भास्करोपमान्जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान्२६

ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्षष्ठेन शिरः संख्ये चिच्छेद खरसारथेः२७

त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलःद्वादशेन तु बाणेन खरस्य सशरं धनुःछित्त्वा वज्रनिकाशेन राघवः प्रहसन्निवत्रयोदशेनेन्द्रसमो बिभेद समरे खरम्२८

प्रभग्नधन्वा विरथो हताश्वो हतसारथिःगदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा२९

तत्कर्म रामस्य महारथस्यसमेत्य देवाश्च महर्षयश्चअपूजयन्प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः३०

इति श्रीरामायणे अरण्यकाण्डे सप्तविंशतितमः सर्गः२७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved