॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः

तद्द्रुमाणां शिलानां वर्षं प्राणहरं महत्प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः

प्रतिगृह्य तद्वरं निमीलित इवर्षभःरामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसाशरैरभ्यकिरत्सैन्यं सर्वतः सहदूषणम्

ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणःजग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्

वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षिताम्

वज्राशनिसमस्पर्शं परगोपुरदारणम्तं महोरगसंकाशं प्रगृह्य परिघं रणेदूषणोऽभ्यपतद्रामं क्रूरकर्मा निशाचरः

तस्याभिपतमानस्य दूषणस्य राघवःद्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनिपरिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः

कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणःविषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः

दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणेसाधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्१०

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनःसंहत्याभ्यद्रवन्रामं मृत्युपाशावपाशिताःमहाकपालः स्थूलाक्षः प्रमाथी महाबलः११

महाकपालो विपुलं शूलमुद्यम्य राक्षसःस्थूलाक्षः पट्टिशं गृह्य प्रमाथी परश्वधम्१२

दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैःतीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव१३

महाकपालस्य शिरश्चिच्छेद रघुनङ्गनःअसंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्१४

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः पपात हतो भूमौ विटपीव महाद्रुमः१५

ततः पावकसंकाशैर्हेमवज्रविभूषितैःजघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः१६

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाःनिजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्१७

रक्षसां तु शतं रामः शतेनैकेन कर्णिनासहस्रं सहस्रेण जघान रणमूर्धनि१८

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाःनिपेतुः शोणितादिग्धा धरण्यां रजनीचराः१९

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैःआस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव२०

क्षणेन तु महाघोरं वनं निहतराक्षसंबभूव निरय प्रख्यं मांसशोणितकर्दमम्२१

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्हतान्येकेन रामेण मानुषेण पदातिना२२

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथःराक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः२३

ततस्तु तद्भीमबलं महाहवेसमीक्ष्य रामेण हतं बलीयसारथेन रामं महता खरस्ततःसमाससादेन्द्र इवोद्यताशनिः२४

इति श्रीरामायणे अरण्यकाण्डे पञ्चविंशतितमः सर्गः२५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved