॥ ॐ श्री गणपतये नमः ॥

२४ सर्गः

अवष्टब्धधनुं रामं क्रुद्धं रिपुघातिनम्ददर्शाश्रममागम्य खरः सह पुरःसरैः

तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम्रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्

खरस्याज्ञया सूतस्तुरगान्समचोदयत्यत्र रामो महाबाहुरेको धुन्वन्धनुः स्थितः

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराःनर्दमाना महानादं सचिवाः पर्यवारयन्

तेषां यातुधानानां मध्ये रतो गतः खरःबभूव मध्ये ताराणां लोहिताङ्ग इवोदितः

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराःरामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्

मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैःराक्षसाः समरे रामं निजघ्नू रोषतत्पराः

ते बलाहकसंकाशा महानादा महाबलाःअभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः

ते रामे शरवर्षाणि व्यसृजन्रक्षसां गुणाःशैलेन्द्रमिव धाराभिर्वर्षमाणा महाधनाः

तैः परिवृतो घोरै राघवो रक्षसां गणैःतिथिष्विव महादेवो वृतः पारिषदां गणैः१०

तानि मुक्तानि शस्त्राणि यातुधानैः राघवःप्रतिजग्राह विशिखैर्नद्योघानिव सागरः११

तैः प्रहरणैर्घोरैर्भिन्नगात्रो विव्यथेरामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः१२

विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवःबभूव रामः संध्याभ्रैर्दिवाकर इवावृतः१३

विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयःएकं सहस्त्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्१४

ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकःससर्ज निशितान्बाणाञ्शतशोऽथ सहस्रशः१५

दुरावारान्दुर्विषहान्कालपाशोपमान्रणेमुमोच लीलया रामः कङ्कपत्रानजिह्मगान्१६

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलयाआददू रक्षसां प्राणान्पाशाः कालकृता इव१७

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताःअन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः१८

असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः१९

तैर्धनूंषि ध्वजाग्राणि वर्माणि शिरांसि बहून्सहस्ताभरणानूरून्करिकरोपमान्२०

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिःभीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः२१

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिःरामेण सुखं लेभे शुष्कं वनमिवाग्निना२२

केचिद्भीमबलाः शूराः शूलान्खड्गान्परश्वधान्चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः२३

तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवःजहार समरे प्राणांश्चिच्छेद शिरोधरान्२४

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराःखरमेवाभ्यधावन्त शरणार्थं शरार्दिताः२५

तान्सर्वान्पुनरादाय समाश्वास्य दूषणःअभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः२६

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाःराममेवाभ्यधावन्त सालतालशिलायुधाः२७

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्रामस्यास्य महाघोरं पुनस्तेषां रक्षसाम्२८

इति श्रीरामायणे अरण्यकाण्डे चतुर्विंशतितमः सर्गः२४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved