॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः

आश्रमं प्रति याते तु खरे खरपराक्रमेतानेवौत्पातिकान्रामः सह भ्रात्रा ददर्श

तानुत्पातान्महाघोरानुत्थितान्रोमहर्षणान्प्रजानामहितान्दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्

इमान्पश्य महाबाहो सर्वभूतापहारिणःसमुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान्

अमी रुधिरधारास्तु विसृजन्तः खरस्वनान्व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः

सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनःरुक्मपृष्ठानि चापानि विवेष्टन्ते लक्ष्मण

यादृशा इह कूजन्ति पक्षिणो वनचारिणःअग्रतो नो भयं प्राप्तं संशयो जीवितस्य

संप्रहारस्तु सुमहान्भविष्यति संशयःअयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः

संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्सुप्रभं प्रसन्नं तव वक्त्रं हि लक्ष्यते

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणःनिष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः

अनागतविधानं तु कर्तव्यं शुभमिच्छताआपदं शङ्कमानेन पुरुषेण विपश्चिता१०

तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरःगुहामाश्रयशैलस्य दुर्गां पादपसंकुलाम्११

प्रतिकूलितुमिच्छामि हि वाक्यमिदं त्वयाशापितो मम पादाभ्यां गम्यतां वत्स माचिरम्१२

एवमुक्तस्तु रामेण लक्ष्मणः सह सीतयाशरानादाय चापं गुहां दुर्गां समाश्रयत्१३

तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतयाहन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्१४

सा तेनाग्निनिकाशेन कवचेन विभूषितःबभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः१५

चापमुद्यम्य महच्छरानादाय वीर्यवान्बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः१६

ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैःऊचुः परमसंत्रस्ता गुह्यकाश्च परस्परम्१७

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति१८

ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत१९

सिंहनादं विसृजतामन्योन्यमभिगर्जताम्चापानि विस्फरयतां जृम्भतां चाप्यभीक्ष्णशः२०

विप्रघुष्टस्वनानां दुन्दुभींश्चापि निघ्नताम्तेषां सुतुमुलः शब्दः पूरयामास तद्वनम्२१

तेन शब्देन वित्रस्ताः श्वापदा वनचारिणःदुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन्२२

तत्त्वनीकं महावेगं रामं समुपसर्पतघृतनानाप्रहरणं गम्भीरं सागरोपमम्२३

रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितःददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम्२४

वितत्य धनुर्भीमं तूण्याश्चोद्धृत्य सायकान्क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्२५

दुष्प्रेक्ष्यः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्तं दृष्ट्वा तेजसाविष्टं प्राव्यथन्वनदेवताः२६

तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदादक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः२७

इति श्रीरामायणे अरण्यकाण्डे त्रयोविंशतितमः सर्गः२३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved