॥ ॐ श्री गणपतये नमः ॥

२२ सर्गः

तत्प्रयातं बलं घोरमशिवं शोणितोदकम्अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाःसमे पुष्पचिते देशे राजमार्गे यदृच्छया

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम्

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः

जनस्थानसमीपे समाक्रम्य खरस्वनाःविस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः

व्याजह्रुश्च पदीप्तायां दिशि वै भैरवस्वनम्अशिवा यातु दाहानां शिवा घोरा महास्वनाः

प्रभिन्नगिरिसंकाशास्तोयशोषितधारिणःआकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्दिशो वा विदिशो वापि सुव्यक्तं चकाशिरे

क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौखरस्याभिमुखं नेदुस्तदा घोरा मृगाः खगाः

नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाःनेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः१०

कबन्धः परिघाभासो दृश्यते भास्करान्तिकेजग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः११

प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरःउत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः१२

संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाःतस्मिन्क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः१३

उद्धूतश्च विना वातं रेणुर्जलधरारुणःवीचीकूचीति वाश्यन्तो बभूवुस्तत्र सारिकाः१४

उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाःप्रचचाल मही चापि सशैलवनकानना१५

खरस्य रथस्थस्य नर्दमानस्य धीमतःप्राकम्पत भुजः सव्यः खरश्चास्यावसज्जत१६

सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतःललाटे रुजा जाता मोहान्न्यवर्तत१७

तान्समीक्ष्य महोत्पातानुत्थितान्रोमहर्षणान्अब्रवीद्राक्षसान्सर्वान्प्रहसन्स खरस्तदा१८

महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव१९

तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम्२०

राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे२१

सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोःयन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः२२

क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयःयुष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम्२३

देवराजमपि क्रुद्धो मत्तैरावतयायिनम्वज्रहस्तं रणे हन्यां किं पुनस्तौ मानुषौ२४

सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूःप्रहर्षमतुलं लेभे मृत्युपाशावपाशिता२५

समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणःऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः२६

समेत्य चोरुः सहितास्तेऽन्यायं पुण्यकर्मणःस्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां ये संमताः२७

जयतां राघवो युद्धे पौलस्त्यान्रजनीचरान्चक्रा हस्तो यथा युद्धे सर्वानसुरपुंगवान्२८

एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयःददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्२९

रथेन तु खरो वेगात्सैन्यस्याग्राद्विनिःसृतःतं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिःसृताः३०

श्येन गामी पृथुग्रीवो यज्ञशत्रुर्विहंगमःदुर्जयः करवीराक्षः परुषः कालकार्मुकः३१

मेघमाली महामाली सर्पास्यो रुधिराशनःद्वादशैते महावीर्याः प्रतस्थुरभितः खरम्३२

महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथाचत्वार एते सेनाग्र्या दूषणं पृष्ठतोऽन्वयुः३३

सा भीमवेगा समराभिकामासुदारुणा राक्षसवीर सेनातौ राजपुत्रौ सहसाभ्युपेतामालाग्रहाणामिव चन्द्रसूर्यौ३४

इति श्रीरामायणे अरण्यकाण्डे द्वाविंशतितमः सर्गः२२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved