॥ ॐ श्री गणपतये नमः ॥

२१ सर्गः

एवमाधर्षितः शूरः शूर्पणख्या खरस्तदाउवाच रक्षसां मध्ये खरः खरतरं वचः

तवापमानप्रभवः क्रोधोऽयमतुलो मम शक्यते धारयितुं लवणाम्भ इवोत्थितम्

रामं गणये वीर्यान्मानुषं क्षीणजीवितम्आत्मा दुश्चरितैः प्राणान्हतो योऽद्य विमोक्ष्यति

बाष्पः संह्रियतामेष संभ्रमश्च विमुच्यताम्अहं रामः सह भ्रात्रा नयामि यमसादनम्

परश्वधहतस्याद्य मन्दप्राणस्य भूतलेरामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि

सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच्च्युतम्प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम्

तया परुषितः पूर्वं पुनरेव प्रशंसितःअब्रवीद्दूषणं नाम खरः सेनापतिं तदा

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्रक्षसीं भीमवेगानां समरेष्वनिवर्तिनाम्

नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्लोकसिंहाविहाराणां बलिनामुग्रतेजसाम्

तेषां शार्दूलदर्पाणां महास्यानां महौजसाम्सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय१०

उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि शरांश्च चित्रान्खड्गांश्च शक्तीश्च विविधाः शिताः११

अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्वधार्थं दुर्विनीतस्य रामस्य रणकोविदः१२

इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः१३

तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्हेमचक्रमसंबाधं वैदूर्यमय कूबरम्१४

मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैःमाङ्गल्यैः पक्षिसंघैश्च ताराभिश्च समावृतम्१५

ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम्सदश्वयुक्तं सोऽमर्षादारुरोह रथं खरः१६

निशाम्य तं रथगतं राक्षसा भीमविक्रमाःतस्थुः संपरिवार्यैनं दूषणं महाबलम्१७

खरस्तु तान्महेष्वासान्घोरचर्मायुधध्वजान्निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थः सर्वराक्षसान्१८

ततस्तद्राक्षसं सैन्यं घोरचर्मायुधध्वजम्निर्जगाम जनस्थानान्महानादं महाजवम्१९

मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैःखड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः२०

शक्तिभिः पतिघैर्घोरैरतिमात्रैश्च कार्मुकैःगदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः२१

राक्षसानां सुघोराणां सहस्राणि चतुर्दशनिर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम्२२

तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान्भीमविक्रमान्खरस्यापि रथः किंचिज्जगाम तदनन्तरम्२३

ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान्खरस्य मतमाज्ञाय सारथिः समचोदयत्२४

चोदितो रथः शीघ्रं खरस्य रिपुघातिनःशब्देनापूरयामास दिशश्च प्रतिशस्तथा२५

प्रवृद्धमन्युस्तु खरः खरस्वनोरिपोर्वधार्थं त्वरितो यथान्तकःअचूचुदत्सारथिमुन्नदन्पुनर्महाबलो मेघ इवाश्मवर्षवान्२६

इति श्रीरामायणे अरण्यकाण्डे एकविंशतितमः सर्गः२१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved