॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः

बलविक्रमसंपन्ना कामगा कामरूपिणीइमामवस्थां नीता त्वं केनान्तकसमा गता

देवगन्धर्वभूतानामृषीणां महात्मनाम्कोऽयमेवं महावीर्यस्त्वां विरूपां चकार

हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम्

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैःसलिले क्षीरमासक्तं निष्पिबन्निव सारसः

निहतस्य मया संख्ये शरसंकृत्तमर्मणःसफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति

कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताःप्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे

तं देवा गन्धर्वा पिशाचा राक्षसाःमयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे

उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसियेन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता

इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य विशेषतःततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्१०

तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौपुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ११

गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौदेवौ वा मानुषौ वा तौ तर्कयितुमुत्सहे१२

तरुणी रूपसंपन्ना सर्वाभरणभूषितादृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा१३

ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम्इमामवस्थां नीताहं यथानाथासती तथा१४

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि१५

एष मे प्रथमः कामः कृतस्तात त्वया भवेत्तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे१६

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्१७

मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौप्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह१८

तौ हत्वा तां दुर्वृत्तामुपावर्तितुमर्हथइयं रुधिरं तेषां भगिनी मम पास्यति१९

मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाःशीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा२०

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दशतत्र जग्मुस्तया सार्धं घना वातेरिता यथा२१

इति श्रीरामायणे अरण्यकाण्डे अष्टादशः सर्गः१८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved