॥ ॐ श्री गणपतये नमः ॥

१६ सर्गः

कृताभिषेको रामस्तु सीता सौमित्रिरेव तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम्

आश्रमं तमुपागम्य राघवः सहलक्ष्मणःकृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्

रामः पर्णशालायामासीनः सह सीतयाविरराज महाबाहुश्चित्रया चन्द्रमा इवलक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः

तदासीनस्य रामस्य कथासंसक्तचेतसःतं देशं राक्षसी काचिदाजगाम यदृच्छया

सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसःभगिनी राममासाद्य ददर्श त्रिदशोपमम्

सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम्सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्

राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम्बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरीविशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा

प्रियरूपं विरूपा सा सुस्वरं भैरवस्वनातरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी

न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शनाशरीरजसमाविष्टा राक्षसी राममब्रवीत्१०

जटी तापसरूपेण सभार्यः शरचापधृक्आगतस्त्वमिमं देशं कथं राक्षससेवितम्११

एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपःऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे१२

आसीद्दशरथो नाम राजा त्रिदशविक्रमःतस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः१३

भ्रातायं लक्ष्मणो नाम यवीयान्मामनुव्रतःइयं भार्या वैदेही मम सीतेति विश्रुता१४

नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितःधर्मार्थं धर्मकाङ्क्षी वनं वस्तुमिहागतः१५

त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वाइह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः१६

साब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिताश्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम१७

अहं शूर्पणखा नाम राक्षसी कामरूपिणीअरण्यं विचरामीदमेका सर्वभयंकरा१८

रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरःप्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः१९

विभीषणस्तु धर्मात्मा तु राक्षसचेष्टितःप्रख्यातवीर्यौ रणे भ्रातरौ खरदूषणौ२०

तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात्समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्चिराय भव भर्ता मे सीतया किं करिष्यसि२१

विकृता विरूपा सेयं सदृशी तवअहमेवानुरूपा ते भार्यारूपेण पश्य माम्२२

इमां विरूपामसतीं करालां निर्णतोदरीम्अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्२३

ततः पर्वतशृङ्गाणि वनानि विविधानि पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि२४

इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्इदं वचनमारेभे वक्तुं वाक्यविशारदः२५

इति श्रीरामायणे अरण्यकाण्डे षोडशः सर्गः१६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved