॥ ॐ श्री गणपतये नमः ॥

१४ सर्गः

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं

आगताः स्म यथोद्दिष्टममुं देशं महर्षिणाअयं पञ्चवटी देशः सौम्य पुष्पितकाननः

सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसिआश्रमः कतरस्मिन्नो देशे भवति संमतः

रमते यत्र वैदेही त्वमहं चैव लक्ष्मणतादृशो दृश्यतां देशः संनिकृष्टजलाशयः

वनरामण्यकं यत्र जलरामण्यकं तथासंनिकृष्टं यत्र स्यात्समित्पुष्पकुशोदकम्

एवमुक्तस्तु रामेण लक्मणः संयताञ्जलिःसीता समक्षं काकुत्स्थमिदं वचनमब्रवीत्

परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थितेस्वयं तु रुचिरे देशे क्रियतामिति मां वद

सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिःविमृशन्रोचयामास देशं सर्वगुणान्वितम्

तं रुचिरमाक्रम्य देशमाश्रमकर्मणिहस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत्

अयं देशः समः श्रीमान्पुष्पितैर्तरुभिर्वृतःइहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि१०

इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिःअदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता११

यथाख्यातमगस्त्येन मुनिना भावितात्मनाइयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता१२

हंसकारण्डवाकीर्णा चक्रवाकोपशोभितानातिदूरे चासन्ने मृगयूथनिपीडिता१३

मयूरनादिता रम्याः प्रांशवो बहुकन्दराःदृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः१४

सौवर्णे राजतैस्ताम्रैर्देशे देशे धातुभिःगवाक्षिता इवाभान्ति गजाः परमभक्तिभिः१५

सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैःनीवारैस्तिमिशैश्चैव पुंनागैश्चोपशोभिताः१६

चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपिपुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः१७

चन्दनैः स्यन्दनैर्नीपैः पनसैर्लकुचैरपिधवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः१८

इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम्इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा१९

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहाअचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः२०

पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम्सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम्२१

गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदास्नात्वा पद्मानि चादाय सफलः पुनरागतः२२

ततः पुष्पबलिं कृत्वा शान्तिं यथाविधिदर्शयामास रामाय तदाश्रमपदं कृतम्२३

तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतयाराघवः पर्णशालायां हर्षमाहारयत्परम्२४

सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदाअतिस्निग्धं गाढं वचनं चेदमब्रवीत्२५

प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभोप्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः२६

भावज्ञेन कृतज्ञेन धर्मज्ञेन लक्ष्मणत्वया पुत्रेण धर्मात्मा संवृत्तः पिता मम२७

एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनःतस्मिन्देशे बहुफले न्यवसत्स सुखं वशी२८

कंचित्कालं धर्मात्मा सीतया लक्ष्मणेन अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः२९

इति श्रीरामायणे अरण्यकाण्डे चतुर्दशः सर्गः१४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved